________________
१९९१) प्रथम प्रत्यक्षप्रस्ताव
३६७ कथमेन तस्तस्य सावयवस्वम् । सम्बन्धादिति चेन्न पि दिग्भागमेदिभिरभिसम्बद्धमानस्य तस्य पुनः पशतापत्तेः। पुनः सदानां तब्यतिरेकपरिकल्पनायामनवस्थान प्रायदोपानतिधृत्तेः । न पापर्यवसायिनस्तदंशाः प्रवीतिक्षिपयाः । पकनेशेन तेषां संयोगः । सर्षात्ममेति चेत् ; आह
___ नो स्पिण्डोऽणुमात्रः स्यात् [नच ते बुद्धिगोचराः ॥९॥ इति । ५
नो चेत् न यदि पडशा परमाणध एकदेशेन संयोगस्याभावान् सर्वात्मनेव तदभ्युगमात, तथा प पिष्टः परमाणुप्रकृया अg व अणुमानः स्थान भोस । निरभाग दिनां हि परमाणूनां सर्वात्ममा मध्यपरमाणुना सम्बन्धे तदनुप्रवेशस्यावश्यम्भावात् । स एकोऽवशिष्यत इति मन्यते । सथा वन कार्य तस्यैकद्रव्यस्यासम्भवान्, "[अ] द्रव्यमनेकद्रव्य प द्रध्यम्" इत्यभ्युपगमात् ।
भवतु वा कथमपि संयोगः, स तु कथनप्रतिपन्नाना; अतिप्रसङ्गात् , अप्रतिपन्नाश्च परमाणवः प्रत्यक्षतस्तदप्रतिभासमान् । तदाह-न च से बुद्धिगोचराः इति । न च नैव ते परमाणवो बुद्धः अध्यभसंविदो गोधरा विषयाः स्थूलस्यैव स्तम्भा. देस्तत्र प्रतिभासनात् । तथापि तत्कस्पनायाम् अव्यवस्थापतेः । अनुमानाताई तत्प्रतिपत्तिः तच्छेदम्-विवादापन सद्ध्यणुकं स्वतोऽल्पपरिमाणावयवारब्धं कार्यत्वात् पटादिवत् । ये च १५ ततोऽल्पपरिमाणा ने परमाणत्र इति चेत् । न पटादे परकल्पितस्याभावात् , निदर्शनत्यानुपत्तः । अभावश्च तस्य परिस्टमनयमासनात् । तमाह
म कम् [एकरागादी समरागादिदोषतः । इति ।
न च नैव एकम् अखण्डम अवयवनिक्रान्तं 'पटादि इति । 'कुतः' इति प्रश्ने 'न च से' इत्यादि । न च सद्बुद्धि गोचर इति बचनपरिणामेन हेतुपदमभिधातव्यम् । २०
हेत्वन्तरमाह-एकरागावी समरागादिदोषतः इति । राग आदिर्यस्य चलनावरणादेः स तथोक्ता एफस्य प्रदेशस्य रागादिरेकरागाविस्वस्मिन् समः साधा. रणः प्रदेशान्तरस्य रागादिः स एव दोषस्तरमाता इति । फत्वे हि शरीरादेः क्वचिद्रागाचा सर्वत्र तेन भविसम्यं रागादिमतः प्रदेशातदपरस्थानान्तरत्वात् । न हि
पृषाभूसाक्ष्यनैः परमाणः । २ सावयः। ३ अनन्दाः । ४ सम्वदेससदनी-मा०, २०, ५० । ५-विशेषतः इति मा०प००। ६ कार्यस्य । - "सथा द्रब्य द्रश्यमनेवव्ये व व्यमिति बचायाधतः । तथा हिम विधसे अन्य जन व व्यरिपत्रव्यम् । परापूनो अमर नास्त्याकाशादीमो मायावापि मनकमित्यकाम , निस्तब्यमिति यावत् । अनेकान्य बनेकाध्यं जनकमत्येत्यनेम स्वरूष द्विविधमे द्रव्यमान्य नित्यममेकद्रव्यमान्य मामिति । एम्यस्य व कार्यदन्यस्यायुपमे घाइतमेद् भवतीति ।"-प्रश- प्यो १० २५६ ।
-2--00, 01 "त्या कार्यान्हल्पपरिमाण समवासिकारणम् । तस्याप्यन्यदायपरिमाणमित्याचं कार्य निरतिशयाघुपस्मिाक्षरारब्धमिति ज्ञायते ।"-प्रशयो .2-२२४ । "कर्मपरिमाणापेक्षया तदवयवपरिमाणस्य लोके उत्पीयस्त्वप्रतीतः यश तायवः स परमभविष्यति ।"-90. सह. पु•३। अपवारणारममा०प०,१०० वरपरिक-मा०,२०,२९पटादिति मा०,०,५०