SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १६८२] प्रथमः प्रत्यक्षप्रस्तावः मुदाहरणस्य । नापि साध्ययकल्यम् अभेदे संसारिणि सुरातत्वस्य सुगते च संसारिस्वस्थानभिमतस्य ARTH | संसारीतरविभाग न नान्ति सचिव तस्यैव सावतो भावात तक वस्योदाहरणत्यमिति चेन् ? कथमिदानी संदभेदानुमान सवैते धर्मिहेतूदाहरणविभागभावात् , अनुमानस्य च सन्मूलत्वाम् । सपि मा भूदिति चेन्; न सहि भवामस्माकं प्रतिवादी तद . नुमानचादिन एक संत्त्वात , वेन चास्यातिप्रसङ्गस्य हुँप्परिहरत्वादिति कथमतो न भेषसिद्धिः १ ५ तयं प्रतिपक्षमनपाकुर्वत एव कल्पितायेतोः साध्यसिविं सास्त्रिकीमन्विच्छन् कथमिष प्रज्ञावन्तमात्मानं प्रेक्षाषया प्रकटीकुर्यात, यदि केनापि निष्ठुरहृदयेन विलन्धो न भवेत् । तदेवाह - - - साध्यसाधनसङ्कल्पस्तत्वतो न निरूपितः । परमार्थावताराय कुतश्चिस्परिकल्पितः 1८८|| अनपायीति विद्वत्सापास्मन्याशंसमानका। केनापि विपलब्धोऽयं हा ! कष्टमकृपालना ॥८९॥ इति । साध्यं नीलतज्ज्ञानयोरभेदः साधन सहोपलम्भनियमः , तयोः सवरूपः समर्थन स तत्त्वतः निरंशवस्तु समाश्रित्य न निरूपितः न स्थापितः, निरंशत्वे साध्यादिधर्मभेदस्य, सम्मिश्च निरंशत्वस्यासम्भवादिवि भायः । कीरशास्तहि स इत्याइ-परिकस्पितः १५ अध्यारोपितः । कुतः परिकल्पित ? कुतश्चिद्विकल्पबुद्धिमलाम् । किमर्थम् । परमार्थाष. साराय परमार्थस्य नीलतनानाभेदस्यास्तारः प्रतिपाद्यवेससि प्रवेश तस्मै इति । कुतः पुनः परिकल्पितस्य तदवसारार्थत्व(स्वम् ?) इति चेत् । अनपायी अव्यभिचारी यत इति। ने शा परिकस्पितस्यापि तदर्थत्वम् अव्यभिचारादन्यतः तस्य । परिकल्पिते ऽपि भाथे कथं तस्यापि न तदर्थत्वगिसि मन्यते । अत्र दूषणम् इति एवं विद्वत्ता प्रश्नावलज्ञालिताम् आत्मनि २० स्वरूपे आशंसमानकः "न्यायमार्गतुलारूद जगदेकत्र मम्मतिः" [ ] इत्या. दिनी कुत्सितमाशंसमान अयं प्रसिद्धो धर्मकीर्तिः केनापि दिङमागादिना विप्रलब्धो यद्वितः । कीदृशेन ! अकृपाटना निष्कृपेण । सकृपस्य परपञ्चकत्यासम्भवात् । कञ्चकत्वञ्च तस्थासत एव तत्सङ्कल्पस्योपदेशात् । कल्पनया सन्नेवासाविति येत । न तस्या" एवं साध्यसाधनोभयधर्मपरामर्शद्वयात्मनो निरंशवस्तुबरादेऽनुपपते।। तस्या अपि कल्पनयोपपता- २५ वव्यवस्थापनः । ततो न तात्विकस्तरसङ्कल्पो नापि सांवृत इति कथं तदुपदेशी न बच्चको मालतजियोरभेदानुमानम् । २ प्रतिवादिस्वात् । ३ दुष्परिहार-मा०, ५०, ०। ४ दिपिच यदि-मा०, २०, ०। ५ निरंशं वस्तु भा०,व०,०। ६ परमार्थावदासर्थत्वम् । श्वव्यभिचारस्य। "न्यायमार्गतुलाराई जगदेवत्र यन्मतिः । (हेतु जि. पृ. 1) खगेन अर्यटेम धर्मकीर्तिस्तवनं कृतम् । अनेन ज्ञायते यत् धर्मकीर्सिमापि करिमविन्ये म्यायमार्गदुलाहाम्' इत्यादिभिरेव स्वस्तवनं कृतम् । १ सङ्कल्पः । १. करूपनाया एय।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy