SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ ३व म्यायधिनिश्यविथरपणे इत्यादेः तादात्म्यादिपर्यन्तस्योपनिपासात् । पुनरभावरूपतल्लिापरिकल्पनाया धनकदोषादनवस्यापत्तेश्च । तन्नानुमानापि तत्परिमानभित्यज्ञातासिद्धस्थानहेतुरेवायम् । ___कथं वास्यानर्थस्य हेतुत्वम्, "अर्थों यर्थं गमयति" [ ] इत्यस्य विरोधात् । संवृत्यार्थ पवाय परमार्थसः कृतकस्वादेरप्यर्थाभावान् । न हि तिरंशे परमार्थतः कृतकत्वमा ५ नित्यत्वमित्यादिसाभ्यसाधनभूतमर्थद्वयं सम्भवतीति चेत् ; आस्ता सावदेतत् । सन्नायमपि हेतुरसिद्धत्वात् । युगपदुपलम्भ एवास्तु हेतुरिति चेत् । न तस्यापि विपक्षणाविरोधात् । अनियेधे गवान्वायौ किन्न तेंदुपलम्भ इति चेत् १ अभेदेऽत्येकाशुमा किन्न स्याम् १ स्वहेतुतस्तथानु पत्तेरिति चेत्, न; इसरप्रापि समानत्वात् , गवाश्वादेरपि ततस्तथानुत्पत्तेः । ततो यत्र स्वहेसु. १० सामध्यं तम्न भवत्येव भेदेऽपि तदुपलम्भ इसि सिद्धं सदिग्धव्यतिरेकरवा । ततः सूक्तम् सन्दिग्धव्यतिरेकस्वत इति , तथा सन्दिग्धाचयरक्त इति च, व्यतिरेफसन्देहे अन्वयसन्वेहस्याप्यावश्यकाल (कत्वान्) । यापुनर्विचन्द्रादियादिति निदर्शनम् । तदपि न शोभनम् ; साध्यधिकलत्वात् । न हि. द्विचन्द्रावस्तब्शानादभेदः, साकारवादप्रतिविधानात् । परस्पर तदाकारद्वयस्याभेद इति क्षेत् , १५ ; सत्रापि यथाप्रतिभासं भेदस्यैव भावात् । श्रयासरचमभेद एव एकत्यैष चन्द्रमसो द्विरूपतयोफ्लम्भादिति चेत्, न; अन्यथास्थातेरपि प्रतिविधानाए । तत इई कारणोषवशावाकार. सवेवानभासमानं यथाप्रतिमास भिन्नमेधेति सिद्ध साध्यकत्यम् , असश्चानुवारणमिति । या पुनरेतत् परमाणुमात्रमेव "नील तज्ञानाविक तरच कल्पित यब साध्यसाधनभेदः परमार्थतो नित्यत्वाचनुमानेऽपि तभायात् इति तदपि न साघीय परिकल्पिता तोस्वस्थता . २० साध्यसिद्धरसम्भवाम्, अन्यथा तत एक भेदस्थापि तारस्य सिद्धिप्रसङ्गात् । तथा हि थयोः सहोपलम्भनियमस्तयो दो यथा सुगतरयोः सनियमच नीलतनामयोरिति । सुमतोफ्लम्भसमये हि तदन्यस्यानुपरूपावभाव एवं स्यात् सुगतस्यात्यन्तिकरयास् "तिष्ठन्स्येव पराधीना" [प्र०वा १।२०१] "इत्यादिवचनात् । न च तदन्याभाये "सस्यापि सम्भवः, तस्य जम्चितैषिणो अगदभावेऽनुपपत्ती, अन्योपलम्भे च सुगतस्थानुपलब्धों "तद्वि२५ कले जगद्भवेन् , संसारिप्रवाहस्याप्यपर्यन्तत्यान ! न भेदं पथ्यं भवताम् अनुमानमुद्राभेदापत ध्यातिपरिज्ञानस्य तवायत्तत्यान् , "न च सम्बन्धी व्याप्यसर्वचिदा ग्रहीतुं शक्या" [प्र. वार्तिकाल• १९२] इत्यलारवचनम् । सर्वविदस्तज्ञाने कथमितरस्यानुमानमिति वेत् ? इदमपि भवानेव प्रष्टव्यो य एवं शूक्षे । सदरित " तयोस्तनियम इति न साधनकल्य सरप्रतिजा , . .। २ पृथगुपसम्भाभावः। ३वाद् युगपदुफ्जम्भवपलम्भ-4.1 -खाद युगपदुवलम्भवत् गुणपदु-आ०, २०१४ मेदेन । ५ युपपदुपलभः । ६ -मदिवावमा--0001 नीलपीतांना--भा०,4,400 साध्यसाधनामावात् । ९. सारिकाप । १. "कल्पकापारासयेषभावनापरिलक्षिसाः । सिष्ठम्त्यैर पराभीगा को तु महती कृपा-अभिन. पृ. १३४ गतस्थापि । १२ सुगर अन्यम् । १३ गतेतरयोः सहोलम्भनियमः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy