________________
प्रथम प्रत्यक्षमस्ताना
३६३
अपनारप्रतिपतिः, न च तत्र वचनस्यागरीयस्त्वं विशिष्टरूपलिपश्यर्थतया तत्वोपपतेः। अत श्वमप्यसमातम् ; 'यथ' इत्यादि । यसवेदमन्यस्
"प्रत्पक्षस्य प्रमाणत्वे वचनस्य प्रमाणत्व (ता)।
एवनस्य प्रमाणत्वे प्रत्यक्षस्येत्यसाध्वदः ।।" [प्र.कार्तिकाल ३३३३१]इति;
सन युक्तं 'प्रत्यक्षस्य' इत्यावि , सति प्रत्यक्षसंवादे कचनमामाण्यस्य लीलाम्यत्वात् ५ 'वचनस्थ इत्यादिक हुँ अयुक्तम् ; तत्संधावनिरपेक्षस्यैव प्रत्यक्षस्य सा(असा)धारणाकारे प्रामाण्या , तस्य च भवतोऽपि प्रसिद्धस्वात् , अन्यथा वाग्व्यापारवैयाफ्रोरिति निवेदनाम्। ततः स्थित विषयविषयिणोरेकस्य अन्यतरस्यापरिक्षानेऽपि परिझानादसिद्ध सहोफ्लम्भनियमः, सतश्च न नीलतद्वियोरभेव इति ।
स्थावाकृतम् भवत्वयं प्रसङ्गो यदि योगपर्व सहशब्दस्यार्थः, न वैषम् , तस्यैकार्थत्वात् । १० श्यते च तस्य तदर्थत्यम् , यथा सहोदर इति । तद्यमर्थः-सह एकस्य उपलम्भः , तत्य नियमाझानस्यैव भार्थस्थ' इत्यवधारणं सस्मादिति , तन्न ; झानमश्रीलादेरप्युपलम्भात् । तदेवं ज्ञानमिति चेत् ; न ; सदन्यस्यैव तस्य 'अहम्' इति प्रतिवेदनात् । अड्मिस्यपि नीला.. घेच प्रतिवेद्यत इति चेत् । न ; सस्य पीतादावभावासमात् । नीलबदन्येदक पत्र सदिति । बेत् ; कुत एतत् ? “पौर्वापर्ये प्रमामाभावादिति चेत् ; न ; अन्यत्वस्याप्यपरिज्ञानप्रसवात् | १५ ने हि पूर्वापरयोरेकेनाऽग्रहणे 'पूर्यसादिदमन्यन्' इति सुपरिझानम् । कुतचित्परिज्ञाने का तदेकरबपरिहानमपि स्यादविशेषात् । तसो न नीलाथेष मानमिष्यसिद्ध एकोपलम्भनियमः ।
सिवस्यापि कि तस्य साध्यम् ! नीलावियोरेकत्वमिति थे ; न ; तदर्शनस्यैद हेतुत्वात् । तदेकरखव्यवहार इति चेत् ; करहि "तव्यवहारो नाम । शनिश्चयरतदभिधानाचेति बेत् ;न; निश्वयाभिधानविषयस्यैव हेतुत्वास" नैकोयलम्भनियमो हेतुः ।
२० पृथगुगलम्भाभाव इति येत् ; फुतस्तरविपत्तिा ! प्रत्यक्षादिति चेत् । न ; प्रसिबन्धाभावात् । तादात्म्य प्रतिबन्ध इति चेत् ; ; प्रत्यक्षस्य "सदभावत्वापत्तेः, हेलोई प्रत्यक्षवान् भाषरूपत्वोपनिपातात् । तदुत्पत्तिरिति चेन् ; न ; अभावस्य सकलशशिविकलसया कारणत्वानुपपत्तेः । न थाकारणस्य अविपत्तिः, नाकारणं विषयः" [ ] "इत्यस्य विरोधान् ।
नाप्यनुमानावत्परिज्ञानम् । प्रत्यक्षाभावे सदनवतारात् , लिङ्गाभावाच । सद्धि लिन भावरूपम् । तस्य प्रत्यक्षवत् पुत्राप्रतिबन्धात् । न याप्रतिबन्धस्य लिहत्वम् । वादास्यादिलिलप्रतिबन्धकल्पनाघैफल्याप नाप्यभाषरूपम् । तत्रापि 'कुतस्तप्रतिपत्तिः
प्रत्यक्षस्येवसानेदा - पालिकाक-। २ सहशान्दस्व ।। एकार्यत्वम् । नालायपि । ५ शानस्य । १ अहमिति प्रतिवेदमस्म । - अहमिति प्रतिवेदनम् । ८ एकस्यैव प्रतिवेदनस्य कमानीवत् पोलादी बम्भवे । "युनः स (मदरसुभगृह ) एमाह-यदि सहशब्द काखदा हेतुरसिमः"तरवस.पृ०५६८18.टि.पृ.१५५: 10 एकस्लीपलम्मयैर हेतुत्ने बासिनसमिति भावः । 19 पड़ामा०,१०,
१११२-स्वाद तहको-8001011३वृषापलम्मामाक्वात् । १५ प्रष्टव्यम्-पृ०२९८वि०१.4