SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे १८७ वदिति घेत; कथमिव द्विष्टकामित्वं स्वपरपोरेकविषयस्वभयान परार्थानुमानमिष्यसे, तदेव पोच्यते इति । सतो दुरतिक्रममेव परविषयस्य परेण परिज्ञानं 'तदर्शनस्य प । दृश्यते हि सामग्रीषशातू परदर्शनस्य प्रतिपतिनं वद्विषयस्य 'पश्यनयमास्ते स तु न ज्ञायते यं पश्यति' इति व्यवहारदर्शदात् । कथं पुनदर्शनस्यैव परिक्षानं न तद्विषयस्येति चेत् ? ; सत्रै ५ सत्सामाया प्रतिबन्धात् । सामप्रीतस्तदएरिझानेऽपि तदनुमितादर्शनात्तत्परिक्षाने "तस्य दृश्य. शून्यस्यासम्भवात् , भ्रान्तस्यापि केशोण्डुकादी सत्येय दृश्ये भावात् केवलं स तत्र मिथ्या, सत्याने तु तथ्य इति विभाग इति चेम् ; भवतु नामैवम् , तथापि कस्तव परितोष ? तथापि सहोपलम्भनियमस्याप्रसिद्ध । न हि सामग्रीतो दर्शनस्यैव तसोऽपि विषयस्यैव प्रतिपत्तौ तग्नि थमः । ततो दुरालाप एवायम् अन्येन बेदन चैतत् इत्यादिः । असाधारणरवे विषयस्य १० वयमप्रबन्धस्याप्यस्य वैयापत्त, प्रकाशितस्यापि परेणापरिहानात् , अपरिझातस्य पारा ध्यानुफ्यो । लिङ्गायत्तत्समानपरिक्षामाददोप इति चेत् । न ; सस्यातद्वचनत्वेन" सत्यपि तदोषे तमिमहाभाषप्रसङ्गात् । तद्वचनमेवेति चेत् ; न ; "तपरिक्षाने तत्रभवस्यापरिक्षामात् । वत्परिक्षाने तु कलमचाधारणत्वं विषयस्य स्वपरप्रतिपसिविषयस्य सत्वानुपपत्तेः । तदर्य साधारणता धचनस्य प्रतिपद्यमानो नीलादेरेव किन्न प्रतिपोत ? यत्पुनरत्र घोगम्-"यदि च साधारणत्वं प्रतिभाति त्वया दृष्ट न येति किमिति प्रश्नः प्रमाणान्तरसंवादार्थः। यदि प्रत्यक्षान प्रत्येति वचनादपि नैव प्रत्येष्यति । "सदपि साविभासमेव सूचयति त्वं प्रति ( स्वस्पति ) भासितं मम प्रतिभाति इति । "तेनापि प्रष्टैच झातव्यं तत इतरेतराश्रयदोषः । यच्च प्रत्यक्षेण न प्रतिपन्नं तत्कथं घवनात्प्रत्येतव्यम् ? न हि प्रत्यक्षेऽर्थे परोपदेशो गरीयान्" [प्रय वार्लिकाल. ३६३३१] २. इति । तदपि व्याकुलचित्ततामलकहरफर्मुरावेदयति ; क्रनसाधारणत्वेऽपि प्रसङ्गान् । दस्थापि प्रत्यक्षतः प्रतिभासे किमित्ययं प्रश्नः स्वयापि ""शुतं न वेति ! कदाचिदर्शनस्यापि भावात् । तदर्शने कथं तत्साधारणस्वं दर्शनापेक्षवासस्थेसि चेत् । कथं वचनस्याप्यश्वणे तत्त्वं तस्यापि अवमापेक्षत्वात् । अयणयोग्यतयेति चेत् ; ; परस्त्रापि दर्शनयोग्यतया भवेत् । दर्शनाभावे सैद कथं कार्यानुमेयत्वात्तस्या" इति चेत् : न; कदाचिदर्शनस्यापि भावात् , इत्थमेव वचनेऽपि तमावस्थापनोपपतेः । सतो न प्रत्यक्षप्रतिपन्न एव साधारणाकार प्रमाणान्तरसंवादार्थः" प्रश्ना, किन्तु तस्यैव परदर्शनविशिष्टस्य प्रतिपत्तये | उतो न युक्तमुक्तम्--'यदि प्रत्यक्षात्' इत्यादि तथा 'तेनापि इत्याद्यपि। परस्परप्रश्नमानातत्प्रतिपशेरनभ्युपगमात् । ६ च प्रत्यक्षादप्रतिपन्नस्यैव १५ -- - --- परदर्शवस्य । २ वर्शन एक सामध्यनुमिताद । वमविषयपरिक्षारम् । ५ दर्शन दर्शनस्य । विषयः। 6 महोपातम्भनियमः । लिममानेन परि-आ., ०, प० । १. चनस्य विषयप्रतिपादकमाभावेन । "विण्यापरिक्षाने । १२ साधारणवानुवरी १३ वचनमपि । १५ स्थैव - 40, 40, ० ५ श्रुतं तदेवेति श्रा०,५०,०1१६साधारणश्वस्य । 10 तस्वस्यापि ०, २०, ५01साधारपरम्16 योग्यतायाः १९-संमयादथार्थः ०,१०, प.। । -.-.. :
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy