________________
kl૮૭ ]
प्रथमः प्रस्थप्रस्तापं ।
यथा च महर्षादिकार्यस्तदेकता' । तथा सुखादेरेकत्वं तत एव प्रसिद्ध्यति || अन्यदेव सुखं तस्य ग्राहामध्यन्यदस्तु तत् । देशभेदात्सुखादीनामन्यत्वमिति चैन्मतिः ॥ mard देशभेदोऽपि कथं सिद्धयति तयतः १ । तत एव सुखादन्ये रोमहर्षादयो न कि ? | अन्यत्वाद्रोमहर्षादेः सुखस्य यदि भिन्नता ।
अन्यत्वे ग्राह्यमप्यन्यदिति वसान्न गृह्यते ? ॥ [ वार्तिकाल ३/३२१]
·
३६१
1
afgata दार्थप्रकाशनम् । स्वष्टस्य वादिनस्य त्रिरूपलिङ्गस्य परेणापरिज्ञाने कथं तं प्रति deerमक्त् जायन्धं प्रति रूपप्रकाशवत् । तदयमन्यत्तरा सिद्धः सहोपलम्भनियमः प्रकाशितस्यापि परेणापरिज्ञानात् । सत्समानस्य परिज्ञानादशेष इति चेत् न स्ववत्परिज्ञाने सत्प्रकाशनवल्यात् । ततस्तत्परिज्ञानमिति चेत्; न; अपरिज्ञातस्य प्रकाशनासम्भवात् । परिज्ञानेsपि त रा फल्यम् । वादिपरिज्ञातस्येति चेसू न i दशोत्तरत्वात्, तत्रापि परेणापरिज्ञानात् । पुनरपि सत्समानस्य तेन परिज्ञानमिति चेत्; न; 'स्वत:' इत्यादेरनु- १५ वृdeoवस्थापते । न च तत्र धर्मिण्यपरस्तन्नियमो ऽस्ति तदप्रतिवेदनान, अप्रतिवेदितस्य ज्ञानस्वभावत्वानुपपत्तेः । धन्तरे विद्यत एवेति चेत् तस्याप्यप्रतिपत्रस्य कथं प्रकाशनम् ? स्वयं ष्टार्थमणविरोधात् । प्रतिपन्नस्येति चेत्; न; चोचरत्वात् । तत्रापि तदपरस्य तत्समानस्य तेन परिज्ञानमिति चेत्; न; 'स्वतः' इत्यात् । एकत्र व धर्मिणि नियम sererit grरपि धर्म्यन्तरे तद्भेदकानायां स एक प्रसङ्गः तस्यापीत्यादिव्यवस्था च । २० गितस्तनियमो व्यवहारादेक एव ततस्तस्यैकत्र प्रकाशनमेव अन्यत्रापि प्रकाशनमिति चेत्; न; एकत्र परिज्ञानस्यैशन्पत्रापि परिज्ञानत्वप्रसङ्गाम् । ततः किम् ? अन्यतोऽपि किम् ? साध्यप्रतिपत्तिरिति चेत् ? ततोऽप्येकार्यपरिज्ञानमेव । ततस्तत्परिज्ञानमपरिज्ञानमेवेति चेन् न ततः साध्यप्रतिपचरपि तदप्रतिपचियापत्तेः । भवत्येवं परस्यैव तत्प्रतिपत्तिमतोऽभावादिति चेन्न तदभावेऽस्यापि वचनस्य वैयर्थ्यात् । इदमपि मा भूदिति चेत न २५ अत्राप्येवं प्रसङ्गात् । पुनरेवमभिधाने अनवस्थदोषान्। ततो दूरप्रसारितस्यापि शब्दस्य परार्थत्वनियमात् कथं तदभावः ? सतोऽपि परस्य प्रत्यक्षादेव 'तस्प्रतिपत्तिः न प्रकाशिताहिकाविवि चेत्; कुत एतत् ? परस्य प्रत्यक्षं नीस्तानाभेदविषयं प्रत्यक्षत्वात् अस्मत्प्रत्यक्ष
1
;
१स्य एका २ अभिपदेशात् ३ "सत्र परामानं स्वष्टार्थप्रकाशन मिश्याचार्ययलक्षणम्"प्र म त्रिपाशनम् ५ अपरस्य सहोपलम्भनियमस्यानुपलम्भात्। ६दिश्ववस्था ०, ब०, प० प्रतिपतितो ममा-आ०, ४०, ५० ८ स्थानदी - ०१०१०१९ क सामेदप्रतिपत्तिः । १० ए०, ब०, प० ।
४६
१०
T