________________
३६०
न्यायपिनिश्चयषिधरणे एतेन यत्परस्य मतम्-" नीलतज्ज्ञानयोरेकत्वं तनिक्मेन साध्यते अपितु उभयोरपि चेतनत्वेनाविशिष्टत्वम्” [ ] इति । तदपि प्रत्याख्यातम् । तथा हि
यथैव सन्नियामेऽपि भमसोरविकल्पता । एकस्यैव विकल्पत्वं परस्यैव न तूभयोः ॥८९६।। भीलतज्ज्ञानयोरेवं राज्ञानं चेन्न नीलकम् । तवभिन्नं तु सज्ञानमिति भेदो दुरुत्तरः ॥८९७) अचेतनत्वात्सविरोलिं वेतनमेव चेत् । अन्यतस्ताहि तचित्य साध्य स्त्रियमो वृथा ॥८९८॥ यथा चावेतनस्यापि बिन्तिः सम्भवति स्फुटम् ।
तथा निवेदिवं पूर्ष तरिकमा 'प्रयायते॥८९९॥ किचेई भीलं समानश्च, ययोरखनियमादभेदसाधनम् ? निरंशपरमाणुरूपमिति चेत् ; न ; वक्ष्यमाणोत्तरत्वात् । यवेध प्रसिद्धमिति चेत् ; न तस्य नासावयवसाधारणस्याक्सविसिद्धिभयेनानभ्युपगमात । अभ्युपगमेऽपि न सिद्धो हेतु ; सकीं पश्यतस्तद्विषयस्य"
परेण परिझानेऽपि तज्ञानस्यापरिहानात् । सद्विरकस्यापि परेण कथं परिज्ञानमत्रगतम् ! १५ रोगहर्षादेस्तकार्यस्य दर्शनादिति चेत् ; न ; तस्' सदेकविषयकार्यत्वस्यामुपायत्येनासिद्धा, अनुमानाच्च तत्समानस्यैव परेण परिझानं शक्चरिकल्पन न तस्यैव, सस्य सामान्यविषयत्वात् ।
अपि च, रोमर्यादिकार्यदर्शनात् स्वपस्योरेकविषयत्ववकिसुहादित्यमपि भवेत् , भिन्न सुखादित्वे भिन्नविषयत्वस्याप्यनिवारणाच । देशभेदात् कथं सुखादेरेकस्वमिति चेन् ? न; "एकाधे
तद्देशभेदस्थासम्भवाम् । ततः कथं भिन्न देशो रोमहर्यादिरिति चेत् ! न ; अविरोधात् । २. अन्यथा एकस्माद्विषयादपि तदभावप्रसमान् । रोमहर्षादिभेदाच सुखादेभेदे माद्यस्यापि से"
किन्न स्थादविशेषात् ? ततो यथा भिन्नादेव सुखादेः स्वपरयोः रोमहर्षादिः तथा प्रासादपीति न सदर्शनाद स्थविषयस्य परवेद्यत्वं शक्यविधानं यतो हेतोरसिद्धत्वमिति" । तदुस्तम्
।'अन्येन वेदनं चैतत्कुतोऽवसितमात्मना । तत्कार्यदर्शनाम्नैतत्कार्यत्वस्याप्रसिद्धितः । अनुशनस्य सामान्य विषयत्वस्य वर्णनात् । स एव दृश्यतेऽन्येनेत्येतदेव न सिद्धयति ।।
सहोपलभनियमेन । २ सहोपलम्भनियमेऽपि । ३ परस्म में दुभ-भा. ० .३ ४.नीले चेतन त्वम् । ५ सोपलममनियमः ६ सय २०, प० । ७ वीसच ज्ञान भा०, 41 401 सहोपलम्भमियमात् हारप्रसिद्धम् । १. नर्लफीक्षास्य । रोमहर्षादः । १२ अनुमानस्य 1 १३ प्रतिषश्रोः । १४ल-सप्रतिपत्रीमिग्नदेशवर्तित्वात् । १५ एकत्रैतदेश-भा०, ५०, प०।१६ अभिन्मदेशात् सुखादेः। 10 भिन्मदेशीबरोमहर्षावभाव 1 १८ भेदः । १९ -समुचमिति बार, २०,०।