________________
१८७]
प्रथमा प्रत्यक्षप्रस्ताव संवृतिः केवलस्यैव निर्विकल्पस्य प्रतिसंहारे विकल्पस्य चेन्द्रियव्यापारोपरमें दर्शनादिति चेत् । न; तर्हि नीलतमहानयोरपि तन्नियम वलस्यैव उज्ज्ञानस्य वित्रयान्सरे नीलस्यापि ज्ञानान्तरे दर्शनात् । तदन्यदेव ज्ञानं नीलं च, पूर्वापरैकत्वे प्रमाणाभावस्य निवेदनात् । सतो यमीलसहितं ज्ञान ज्ञानसहितञ्च नीलं सदन्यदेवत्यस्त्येव सत्र सनियम इति चेत् । कथमेवं विकल्पेतरयोरप्यसहभाचिनोरन्यदलात सहप्रसिपनयोसनियम न भवेत् १
तथा च वस्तुयुत्त्यैव तभेदव्यवस्थितः । कथमुक्तमिदम् “मूढः तयोरैक्य व्यवस्थति" ॥ [१० वा०२११३३] दर्शनाभेदतः स्याष्ट्य विकल्पे तत्ततो भवेत् ।। ""विकल्पानुविद्धस्य” इत्यादि "तजडकल्पितम् ॥८९३॥ सवामपि सामान्य वस्तु सस्यास्वलक्ष्मकस् ।
सदवस्त्वभिधेयत्वात्" इति तन्मुन्धभाषितम् ॥८९४॥ विकल्पधर्मयोरेवमभिलाप्येतरात्मनोः ।
सहोपलभादेकरके विकल्पो नायकल्पते ।।८९५॥
तथा हि-न "तस्याभिलायकस्वभावस्य खतो वेदनम्, "तस्यानभिलाप्यस्य तत्रा सम्भवात, अभिलाप्यस्यानभिलाप्यरूपानुपपसे । अभिलाप्यमेव "तदपोसि पेत् ; न तर्हि १५ प्रत्यक्षम् , “तस्थान मिलाप्यस्यैषाभ्यनुज्ञानात् । तृतीयं तु प्रमाणं भवेत् अलिङ्गजस्नानुमा. नेऽप्यनन्तर्भावात् । ततश्च 'प्रमेयद्वविध्यात्" इति व्यभिषारी हेतुर्भषेम, प्रमाणहषिध्याति. क्रमेणापि भावात् । “नाप्ययमनभिलाप्यस्वभाव एष ; "अभिलासंसर्ग" [ न्यायवि० पृ० १३] इत्यादेनिर्विपयत्वापसेः। अभिलाप्याकारविषय खल्वेतत् कथं तदभाचे निर्विषय न भवेत् ? "आयेपिठतदाकारविषयत्वान्न बोष इति चेत् ; न ; आरोपकस्याभावात् । विकल्प "श्व हि आरोपकारी, तस्य धोकन्यायादसम्भवे कुतः क्वचिस्कस्यचिदारोपणमिति विकल्पविकलं सकलं जगद्भवेदिति कथमनुमा यतः सहोपलम्भनियमादित्यसाधनाङ्गतया निमहाधिकरण न भवेत् ? यदि पुनर्विकल्पाविकल्पयोर्विकल्पधर्मयोः अभिलाध्येतराकारयोर्धा सत्यपि सहोपलम्भनियमे नाभेदः । कथं तदा तस्य गमकत्वं व्यभिचारात् ? तदेवाह-विरुद्धस्वास्' इति । विरुद्धत्यं विपक्षस्वीकृतत्वं तस्मादिति ।
१ युगपत्तिः । २ "अरविवारसंहारे सुगतावस्थायामित्यर्थः"-At to ल स्मेति श्रापि सम्ब नीसम्"-सादिक । पिडित कारागारे"-साहि०३५ सदीपलम्भमियमः । ६ केरलस्य दि-आ0,49, -प.। सहीपलाभनियमः 14 सदभेदे म्पयस्थित प्रा०,०,०निर्विकल्पसविकल्पयोरभेदब्यबस्थितेः। १
प्रा. २०१।१. "सविकल्पकस्य विकल्पज्ञानस्येत्यर्थः"-सादित बलिय-10,40, १२ विकल्पमनवेद्यम् । १३ तत् सामान्यमवस्तु । प्र०स०२।११।१७ विकल्पस्य । १५ स्वरसंवेदमस्य।१६-रूपतानुपपत्तेः-मा०प० १७ स्वतो घेदसमपि । १८ प्रवक्षस्य । १९ प्रमेयवाद प्रमाणहविष्यम्"मा. टि। २. विकतः । ३. "अभिलायसवयोम्यप्रतिभावतीतिः कल्पना"-न्यायवि० । २२ स्थित-अभिलाप्याकार । २३ व व्यवहारोप-
श्रा०प०।