SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ १० १५ * २५ ३५८ 'तथा हि न्यायपिभिचयवितरणे *areerये योग न सहार्थो नीलवद्वियोः । पर्य यतो लोके भेदाधारं प्रतीतिमत्त् ॥८८१ ॥ atres a eatre बालिकाकुवयोरिव । तयोः परस्परकत्वं कविभिः कल्प्यतां कथम् ? ॥१८८२ ॥ तदनियतो हेतुनिषेधत्येव ते मतम् । तत्कथं farnate सजीवनचिया स्थितः ॥८८३३ भेवे गवाश्ववन्नो चेत् सहह नियंमरतयोः " ! desi विवेकवत् ॥८८४॥ चन्द्रदृष्टवत्तद्विवेकोऽपि ते मतः । कानुमानस्य कैमर्थ्यक्येन कपनम् ॥ ८८५ ॥ तस्यैव निश्वयार्थं कल्पनमुदीर्यते । चन्द्र ऽपि निश्चयायै मानमन्यत्कल्प्यताम् ॥ ८८६॥ प्रत्यक्षादेव निश्वेश्चन्द्रश्चेत्तदभेदतः । द्विषेोऽपि सत्यमनुमानं पुनर्वृथा ॥ ८८७ ॥ अभेदेऽपि न चैन्द्रश्रिये निश्वयः । [ ११८७ पिटिति "सिद्धं निदर्शनम् ||८८८|| वसामय्यास्तत्पत्तेः सनियमो यदि । नीलतज्ज्ञानयोरेव नाभेदेऽपि स्वदुक्कयोः ॥ ८८९ ॥ यः कस्मा भवता भद्र नेष्यते । सहरनियमस्तत्र यत्तयोर्न गवाश्ववत् १८९०३॥ व्यवसाय लोकस्य नीलतज्ज्ञानयोरयम् । भेद एवास्ति भेदेत्यनज्ञ (एवास्ति नाभेदे त्यज) निर्बंन्धनेशसम् ॥८९१॥ वतः स्थितं सहोपलम्भनियमस्य विरुद्धत्वान्न ततो नीलवलयोरभेद इति । अपि च, एवं विकल्पविकल्पयोरपि मनसोरेकत्वप्रसङ्गः सहोपलम्भनियमात् । अस्ति हि तत्रापि तत्रियमः “मनसो युगपते:" [प्र० वा० २।१३३] इति वचनात् | अनियतैव तंत्र ना- "शत्र भदन्तशुभगुप्तत्वाद- विरुद्धोऽयं देतुः यस्मात् सहश लोके स्वान्नैवान्ये किमा ति । विरुद्धोऽयं ततो हेतुर्यस्ति सहवेदनम् ॥” तर ६०० पृ० १४६०२७ २] तादाम्ये सहा योग व इत्यन्यः ३ तत् तस्मात् मीक्वलिः । ५ उप्टेन म१०, ५०, प०, ६ "प्रत्यक्षादेव निश्चय इति सम्बन्धनीयम्ता दि० । ● सिद्धिर्निद ०प०८ निर्विकल्पविकल्पकयोः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy