SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ १८७ ] प्रथमः प्रत्यक्ष्रप्रस्तावः ३५७ गमकत्वात्, अनपेक्षायां तु न नीधिय एव प्रतिपत्तिः अन्यधियोऽपि ततः सम्भवात् । तथा वन सहोपलम्भनियमः अन्यधीव्यपेक्षया नीलस्य तदप्रतिवेदनादिति चेत् न प्रकरणादिवशात् तच्छच्वस्य नीलार्थनिर्णये बहिरपेक्षाविराङ्गनकस्वोपपतेः वृत्तिविधानस्याविरोधात | तयोरभेदः तादात्म्यं भेदाभावो वा । कुत एतत् ? सहोपलम्भनियमात् । अस्यार्थः पचाद्विवरिष्यते । हिमादिदर्शनात् । तदिदं 'निषेधन्नाह'न' इति । कुत एतदिति चेत् ? पक्षस्य प्रत्यावात् । प्रत्यक्षं हि न ज्ञानात् नीलाच तज्ञानम् अर्थान्सरतया जडेवररूपतया भिन्नजातीयत्वेन सकलप्रेक्षावत्साक्षिकतया प्रतिपद्यमानं तदभेदपक्षं प्रतिक्षिपत्येव, पावकानुष्णपक्षमिव बहनोष्णप्रत्यक्षम् । तन्न तस्य हेतुलात्परिपालनम् । "न तस्य हेतुभिखामुत्पतन्नेव यो हृतः ।" [ 1. इषि न्यायात् । १० तद्भदस्यस्य भ्रान्तत्वान तेन तस्य प्रतिक्षेपः चन्द्रार्कादिस्थिर प्रत्यक्षेणेव सद्गतिपक्षस्येति श्वेत् ; न ; बाधकाभावात् । अन्यतस्तद्वावने तत एव तदभेदपरिज्ञानार्थस्तनियमः स्यात् । तन्नियमादेष साधनं देशान्तरप्राप्येरिव स्थिरप्रत्यक्षस्येति चेत् भवेदेवं यदि तत्प्राप्तेरिय " तन्नियमस्याप्यविनाभावनिश्वयः सुलभः स्यात् । न चैवम्, तदलाभस्य वक्ष्यमाणत्वात् । ततो नीलजियोरभेदः, तत्पश्रस्य प्रत्यक्षेण बाधनात् । ૧ कथमिवं कारिकायामनुक्तमभिधीयत इति चेत् ? न ; सामर्थ्यप्रापितस्याभिधाने दोषाभावात् । परेणैव हि नीलसद्धियोरिति भेदं निर्दिशता, तत्प्रत्यक्षमुपस्थापितं तन्निर्देशस्य "तन्मूलखान "तच्चोपस्थाप्यमानमभेदप्रतिक्षेपकमेव तत्त्यनीकविषयत्वादिति न किश्विद सामञ्जस्यम् अतश्च न तयोरभेदः । इत्याह 1 विरुद्धासिद्धसन्दिग्धव्यतिरेकान्वयत्वतः ॥८७॥ इति । safatherer aufतरेकान्वयौ । अन्वयव्यस्य अावदन्ततया पूर्वनिपातेन भक्तिव्यं तत्कथमयं निर्देश इति चेस् ? न धर्मार्थादिषु दर्शनात व्यतिरेकशब्दस्यापि पूर्वनिपातोप सन्दिग्धौ संशयित व्यतिरेकान्वयो” यस्य सन्दिग्धव्यतिरेकान्वयः । रुद्रादीनां कृत्वा भावप्रत्ययः तस्य प्रत्येकमभिसम्बन्धा कर्त्तव्य इति । इदमुच्यतेन नीलसद्धियोरभेदस्तादात्म्यं सहोपलम्भनियमात् । कुतः ? तस्य विपक्ष एवं भावेग विरुद्धत्वात् ॥ ५५ मोपलम्भनियमाप्रतिवेदनात् २ "यमाणप्रकारेणो भयोरपि नैतनत्वेनाविदित्यार"-तादि० 1 मीन: "भेदव प्रान्तविज्ञानेश्वतेन्दाविवाहये ४०० २।२८९ । निवेश्या ४०, १०१ ५ पक्षस्य । ६ देशान्तर प्राप्तेरिव । सहोपसम्पनिवस्थापि८ षष्ठी वचनप्रयोगेणं । ९ तम्मिदर्शनस्य ० ० ० विभक्त्या निर्देशस्य १० भेदभाक्षम खत्वात् भेदक्षम् १२ अभेद . १३ "लघुच्यनाद्यदपानमेकम् (शा० २१:११९) इतिसूत्रोक्तप्रकारेण सा दि० । १४-५ प यस्य आ०, ब०, ०१५ "द एव" - ता० दि० । २०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy