________________
प्रथमः प्रत्यक्षप्रस्तावः
परनिरूपण पदमी मधुम: । वदाह---'अन्य' इत्यादि । अन्ये च से कणादादयो दिनच विश्वस्य तेषाम् 'अविरोषात् अविरोधात् । किमचिस्या ? शक्यचिन्तय योगिनां युद्धानां गतिथुद्धिरित्यविधयक्तीति । ताच तदपेक्षया उल्लक्षणं निरूप्यमाण न योग्यताया अपरम् अतस्तदेवास्मदादिशामापेक्षयापि भवतीति व्यर्थ तदुत्पत्यादिकल्पनम् । अतदुत्पन्नादिना तत्प्रकाशनेऽतिप्रसङ्ग इठि चेत् ; न; ५ योग्यतानियमेन प्रकाशानियमस्याभिहितत्वात् । सतः सूक्तम्-'अविस्कृष्ट' इत्यादि ।
योगिन एव मा भूवन न काचिस्पतिः संवृतिमात्रेण तदभ्युपरामादिति खेर ; अत्राह
आयातमन्यथाऽसिम् अपि चेत्थमयुक्तिमत् । इति ।
अन्यथा अन्येन 'ज्ञानमपि ज्ञानान्तरस्य न हेतुा,नापि योगिनो विदान्' इति प्रकारेण आयातम् उपनतम् अद्वैतं निरंशसंवेदनैकव्यक्तितत्त्वम् । अपि सौगतस्याभिमतमेवेति चेन्; १० आह-अपि चेत्थमयुक्तिमत्' इति । 'इस्थम्' इन्सनन्तरम् 'अपिच' इति द्रष्टव्यम् । इत्थमनेनाद्वैतप्रकारेण । अपि धन केवलम् अन्यथैव अयुक्तिमत् तस्वं संविदतिस्थ ब्रह्माद्वैतवदनुपपत्तिमसया प्रतिपादितत्वात् । ततः क्वचित् प्रज्ञास्थैर्यमन्विच्छता न बहिरर्थः प्रतिशेतन्या तत्प्रतिक्षेपे 'सदनुपपत्तेः ।
कथं पुनर्वहिरर्थस्य वस्तुसतः परिझानम् ? २ प्रतिभासान् ; वस्यासत्यपि तस्मिन् १५ विप्लवावस्थायां भावात् । "aविशेषादियपि न युगम् ; अभाषितत्वादेः वद्विशेषस्य निराकरणादिति चेत् ;न; तद्वत्सन्तानान्तरस्यापरिज्ञानापत्तेः । प्रत्यक्षतस्वदप्रतिवेतनात् , तक्षिअस्य च व्यावासदेरसस्यपि तस्मिन् विप्लवदशायां भावात । तदाह
छयाहारादिषिनिभीसो चिप्लुताक्षेऽपि भावातः 1८५॥ इति ।
व्याहारो वाग्व्यापारः आदिर्यस्थ गमनादेः कायपरिस्पन्दस्य शस्य विनिर्मासनं २० व्याहारादिविनिर्भासः सन्तानान्तरं किन्न दीपयेत् इति नकारवमधिकृत्य सम्बन्धनीयम् । अत्र हेतुमाह-विप्लुताक्षेऽपि स्वागायुपहलेन्द्रियेऽपि प्रतिपत्तरि तद्विनि सस्य भावतो विधमानत्वात् , न व्यभिचारिणो गमकत्वमिति भावः । परः परिहारमाह
अनाधिपत्यशन्यं तत्पारम्पर्येण चेत् [असत् । इति ।
अधिपतिः निगि सन्तानान्तरं ध्याहारादेः स एवाधिपत्यं तेन शून्य आधिपत्य- २५ शून्यम् , न श्राधिपत्यशून्यम् अनाधिपत्यशुन्यम् आधिपत्यसहितमिति यावत् । किं तदिति चेत् १ आह-तत् ध्याहारादिकम् । कथं तत्ताशम् ? इत्याह-पारम्पर्येण परम्परतया विप्लुताअभावि व्याहाराष्टिक यद्यपि साक्षादाधिपत्यसहित न भवति, परम्परया तु भवत्येव ।
अविरुवात, प्रस-ता। २ प्रज्ञास्थानुपपत्तेः । ३ अर्थे । ४.प्रतिमासविशेषात् । ५-दत्तवेदमा०, २००६ सालानाभार । नाकार-भा०,०- ८-त्य सन्निहित-810, 40, प..