________________
न्यायविनिश्वयविवरणे
[१८५
देवाह-'अविप्रकृष्ट' इत्यादिना । सन्तानः ज्ञानात्मा सन्तानान्तरम् water किं न दीपयेत् किं न प्रकाशयेत् ? कथम् ? अञ्जसा । कीदृशः ? अनपेक्षितसाघनः । अनपेक्षितम् अनाकाङ्क्षितं साधनं विषयकृतमुपकारलक्षणं येन स तथोक्तः । दनपेक्षस्य तत्प्रदीपनेऽतिप्रसङ्ग परिहरति- विप्रकृष्टः प्रत्यासनो देश आदिश्य कालादेः स ५ यस्य सः अविप्रकृष्टदेशादिः अविप्रकृष्टत्वं च देशावेर्योग्यतथैव न संसर्गितया व्यवहितदेशादेरपि प्रदीपकवास । उन्कं चैतत्पूर्व 'घदा यत्र' इत्यादिना । सत्तो निराकुलतया बहिरर्थसिद्धः कथं विज्ञानवाद इति भावः ।
३५४
न च योग्यतावगमः कार्यदर्शनादेव, तथ कार्यं व्यतिरिक्तविषयदर्शनमेव, तच्च न स्वरूपादन्यत्र ज्ञानप्रवृत्तेरनवलोकनात् नीलादेरपि ज्ञानानुप्रविष्टस्यैव प्रत्यवभासनात्, न बहिः १० भूतस्येति चेत्; सदेवाह- 'अभ्यवेद्यविरोधात्' इति । अन्यन्त्र तज्ज्ञानात् व्यतिरेकात् द्विषयत्वात् तस्य विरोधात् । तथा हि-यदि नीलादिः संबेदनमननुप्रविष्टः कथं तत्स मानाधिकरणतया परिज्ञानम् 'नीलादिः संवेद्यते' इति, तदनुप्रविष्टस्यैव तथा तदर्शनात् नीलमुत्पतमितिवत् । अनुप्रविष्टश्चेत् कथं तद्वाहात्वम् अनुप्रवेशविरोधात् ? बदुक्तम्
२०
"यदि संवैधते नीलं कथं वा तदुच्यते ?
न चेत्संश्यते नीलं कथं वाह्यं तदुच्यते ?" [प्र० वार्त्तिकाल० ३१३३१] इति ।
ततो 'अन्यवेद्यविरोधान सन्तानः सन्तानान्तरं दीपयेत्' इति । तत्रो. तरमाह - 'किम चिन्तया योगिनां गतिः' इति । किं कुतो योगिनां परिशुद्धज्ञानसम्पन्नानां बुद्धानां गतिः बुद्धिः अचिन्स्या अविचारचितव्या ? साप्येवं विचारयितस्यैव । तथा हि--यदि सा स्वरूपान्यत्र न प्रवर्तते कथं तया तेषां योगित्वंम् अतिप्रसङ्गात् । प्रवर्तते चेतुः कथमन्यत्रापि अन्ययेद्यविरोधो यतः सन्तानः सन्तानान्तरं न दोपयेत् ? पयेत्, योगज्ञानापेक्षयापि तत्कृतमुपकारमपेक्षमाण पर उपकारित्वस्यैव ग्राह्यलक्षणत्वादिति चेत्; न;
ते । तथा च यदुक्तम्
२५
" रूपादेश्वतसचैव विशुद्धधियां प्रति !
ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गतिः ॥" [प्र०वा० २२५३२] इठि ।
तदपर्यालोचितवचनं भवेत् । तदपेक्षयाऽन्यदेव प्राह्मलक्षर्ण तत्तु नास्मदादिभिरित्यन्तया शक्यनिरूपण तो नोच्यते । अस्मदादिज्ञानापेक्षमेव तु लक्षणं शक्यनिरूपणत्यादुच्यते इति चेत ; art तेषां वत्वे कणादादीनामपि वव एव तत्प्रसङ्गात् । * क परिहारेण तथाnaratna प्रमाण्यपरिकल्पनमुपपद्येत
aftevar
i
तदुपपादयता
तथा
१ तदपेक्षय ० ० ० २ -वादियुक-आ०, ब० स्वादित्ययुक्त-प० १ ३ आहालचणेन । कणादादिपरिहारेण ५ "प्रमाणभूताय अगदितैषिणे प्रणम्य शाखे सुक्ताय तायिने । ( प्रमाणसमु०
श्लोक १ } " ता० दि०