SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ पार्गदर्श प्रथमः प्रत्यक्षपस्सा ब्रह्मत्वमल्पस्य । सत्वेऽपि न तस्य स्ववेदने परवेदनम्, विभ्रमाभावात् "अविज्ञातं विज्ञात" [हदा०३३८१११] इति वचनाच्च ! परतस्तस्याविज्ञानादविज्ञातस्य नोच्यते स्वतस्तु विज्ञात एवास्पोऽपीति चेत्, न तर्हि परविज्ञानम् “ विज्ञातं द्वैतं विज्ञेयं न विजानाति" [ ] इत्यादिना आत्मज्ञस्य परविज्ञानप्रतिषेधाम् । भूमन्येव तेनापि तत्प्रतिषेधो नाल्पे वामझानयत् परशानस्थापि भावादिति चेत् । न तस्यापि भूमाभेदार, सत्रापि तनिषेधान् । ५ बाधित भेद एवं ततस्तस्येति चेत् : कथं तर्हि शत्वं तात्विकस्य ज्ञानन्तरवानभ्युप. गमास् , कल्पितेन च इवेन ब्रह्मत्वानुपपत्त: ? ततस्तस्याप्यात्मजले न परवेदनमिति न सन्त्येवं जीवाः स्वसः , परतश्चाप्रतिपत्त । तन्न तेषामेकेन दीपनमिति सूक्तम्- अन्यवेद्यघिरोधान्न दीपयेत्' इति । सबोत्तरमाह-'किमचिन्त्या योगिनां गतिः' इति । किमचिस्या ? चिन्त्यैव १० गतिः प्रवृत्तिः योगिनां सम्बन्धकताम् । तथा हि-पूर्वोचरज्ञानानां कार्यकारणभावः सम्पन्धरतेषां सत्येष भेदे भवति, भेदश्च न देशं कुतश्चिच्छन्त्यपरिझाना, सर्वज्ञानानां स्वरूपमात्रनिष्टस्पेन प्रतियोगिन्याधुत्त अप्रतिपन्ने च प्रतियोगिनि 'अहं कारणमस्य अहं कार्यमस्य' इति व्यवस्थापयितुमशक्यम् । तत्कथं प्रयावज्जामानस्यापि कचित्कारणस्वम् १ मा भूदिति चेत् । तत्राह 'आयातम्' [अन्यथाऽद्वैतमपि चेत्यमयुक्तिमत् ] । इति । जामज्ञान प्रबोधस्यानुफ्यमपि कारणं अवामस्यैक टूपणमुक्तम् 'एक किन्नेष्ट' इत्यादिना । दूपणान्सरमिवानी वक्तव्यम् । ता [हि ] जापजहान प्रमोधादुत्पन्न यदि तस्य जनकम्"; परस्पराश्रयः - 'उत्पनेने तस्य जननम् , जनिताच्योत्पत्तिः' इति । अनुत्पन्नं चेत् : नः सर्व नमनप्रसङ्गान् । तथा हि अनर्थ चेद्विज्ञानमवित् सर्वविवेत् । ज्ञानान्तरं वृथा प्रातमिति यानिगारे 11८७७॥ सथेदमपि वक्तव्य जापान प्रमोधतः । अजात " सस्य हेतुश्चेत्सर्वहेतुः प्रसस्यते ॥८७८॥ हेवन्तरं ततः प्रानं स्वन्मतेऽपि यथेहिवम् । एकहेतुप्रकादश्च ब्रह्मवाद प्रकल्पयेत् ॥ ८७९॥ प्रत्यासत्या स तस्यैव हेतुर्नान्यस्य चेन्मतः । सस्था एवार्थनियमो ज्ञानस्याप्यनुसन्यताम् ।।८८०11 नामाव-शा, ब०, २१, २ अविज्ञातमिति वचन । ३ विज्ञानात-बार, ० . ४ परे कि-शा, २०, ५। ५ अस्पस्पापि ६ अल्पेऽपि " मुम्नः अल्पस्य । ८ प्रबोधस्य । ९ जनक तहिं"- दि.१० जानेन । 11 प्रोस् । २"अवित सहि"-ता. टि.३ "भवेत् तथा "-तारि०११४ अशत भा००, ०.१५ प्रत्यासत्तेः ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy