SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ३५२ न्यायविनिश्चयविवरणे [११८३ तत्प्रतिपत्तेः 'ततस्तस्मतिपत्तिरेव सेषु तस्कल्पनामिति चेत् । न ; घटादायपि प्रसङ्गात् । एक्श्च चेतन एव सर्वभेदो नावेतन इति 'प्रतीतिविरुद्धमापद्येत । पुरुषोऽपि तान् प्रतिपयमानः प्रतिपन्न:, सद्विपरीतरे या प्रतिपद्येत ? तद्विपरीत एघ, "तद्वा एतदक्षरं गाग्यदृष्टं द्रष्ट्ट अश्रुतं श्रीख अमत मन्तु अविज्ञातं विज्ञा"हदा ३१८१११]इति वचनादिति चेत् ; कथमिदानी ५ सस्य सर्वशत्वम्, आरमापरिक्षाने तद्नुपपत्तेः । न चासर्वज्ञ एवासी "सर्वज्ञ' ब्रह्म जगत्कारणम्" [७० भा० १३१।१०] इति भाज्याम् । “स घेति विश्वम्" [ श्वेता. ३३१९ ] इत्याम्नायाञ्च । भवतु प्रतिपत्र एदेति चेत; स भूमा, अल्यो वा भवेत् १ भूम चेत्तथापि कई तस्य सर्वज्ञात्वं स्वरूपादन्यस्याप्रतिवेदनात् ? "यत्र नान्यत्पश्यति नान्यगोति नान्य१० द्विजानाति स भूया" [ छान्दो० ७१२४११] इति वचनात् । तदधस्थायोगन्यदेव नास्ति सर्वस्य भूमन्यनुप्रवेशात् । न चासतोऽपरिक्षानादसर्वशवम्, अपितु सत एष सविशेषात्परिशानात् । न चे भूमन्यस्ति, सतो भूम्नः सर्वात्मना परिज्ञानात् । सप्तः स्वपरिज्ञानमेव तस्य सर्वज्ञत्वमिति चेत् कथं वहिं तस्यं जगत्कारणस्वं तदन्यस्य जगत एवाभावात् । स एव जग दिति चेत् ; न; तस्य तत एशनुत्पत्तेः। यद्यसौ सन् किमुत्पत्त्या ? यासम् ; कुत उत्पत्ति१५ रिति ? कथं का ततो जीवादेभेदस्य प्रतिपत्तिः तदानीमसतस्ततोऽपि सदनुपपत्तेः । तन्न भूमा जगत उत्पत्तप्रतिक्त्तवा निमिचमुपपन्नम्। भवत्वस्य एवं स इति चेत् ; सेनापि यदि भूम्भोऽपरिज्ञानं कथं सर्वज्ञत्वम् ? परिक्षाने स एव भूमा "ब्रह्मवद ग्रीव भवति" [मु०४०३।२।१] इति कथमस्पत्यम् ? उपाधिपरिच्छिमतया परिक्षानादिति चेन्; ने; तत्परिकछेदस्यापरवात् । न च सपपरिज्ञानं तत्परिहानम् अन्यत्र विभ्रमात् । विश्नमे च कथं तस्य प्रहात्वं यतो द्विविधं श्रेझकल्पन शोभेत?"अपहतपाप्मत्वादिभिर्घद्वाधर्मेरिति चेत् ; म; विभ्रमस्यैव पाप्मत्वान् । नाय" पाप्मा अदु:खहेतुत्यादिति चेत् ;न; अस्मदा विविभ्रमस्याप्यतवेतुत्वापत्तः । तथा चासनतमेतत् -'मृत्यो।स. मृत्युमामोति य इह मानेव पश्यति" [कठो० ४११०] इति । "ब्रह्मज्ञानिभ्रमस्यैवापाप्मत्वं प्रहरनम्वलनोपहतशक्तिकत्मान्नेतरविभ्रमस्य विपर्ययादिति चेत् ; न; ब्रह्मज्ञानी च विभ्रमी २५ थेसि ध्याघातात् । अथ तस्थाथि इच्छया भवत्येव विभ्रम इति "चेन, न; इच्छाविश्यत्य विभ्रमात्मागदर्शनान् अदृष्टतद्विषयस्य चेच्छानुपपत्त: । प्राक्तद्पर्शनभावे व नेच्छातो विभ्रमा विभ्रमादेव तावात् । तथा च अनादिविभ्रममलोपहतस्य कथं वस्यापहवपाप्मत्वादिक" यतो. : पुरुषात् । २ प्रतिहद- ०, ५०। ३ "पाणिवादी अवनो सतोता पश्वरवचा र हास्यकर्षः । स कति दिन हि हस्व देता तमाहुरम्य पुरव महान्तम् "ता. टि"वेत्ति वयम्"-. बेता। ४ वस्तु ता । ५ भूमावस्थायाम् १६० 1 . ब्रह्मच आ०, २०, ५०८ मतकात्यामावान ९ ममणी वैदिखध्ये शब्दहा रश्च यत् ।"-मैत्रा०६९२ !" "अहतमका होष प्राडोकः।"-आन्दो ८ । ५१ दिनमः 11 विभ्रसस्यै-मा0,411 १३ अर्थस्यापि हाला-अ.ब.प. वैच्छा। मा०,०, ० ५ - न पत्ती ०, ०, प.
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy