SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ १९९४) प्रथमः प्रत्याप्रस्ताव सुवर्णस्य रुचकादिव्यतिरेकेऽपि रुचकादयस्तद्व्यतिरिक्ता एवं सत्परमात्मनो जीवादिव्यतिरेकेऽपि जीवादयस्तव्यतिरिक्ताः किन भवन्तीति चेत्त ? कुतः पुनः सुवर्णस्य रुचकादिव्यतिरेक ? 'तदशवयवस्यान्सर भावादिति चेत् । चादीमामा नाम तयतिरेको, सदभानेऽपि द्रव्यान्तरे भावात् । अन्य एव ते रुखकादय इति चेत् ; सुवर्णमण्यवस्थान्सरगतमन्यदेव किन्न स्यात् । प्रत्यभिज्ञानादिति मेस् न; 'अभी व रुचकादयः अमोल रुमकादयः' इति क्वापि ५ 'तत्त्त रवलोकनात् । ताश्यात्तत्प्रवर्तन नैकत्वादित्यपि समान स्वर्णेऽपि । ननु अस्ति ताबद्ठयोदव्यतिरेक, रुपकादीनाम् , तत्तु द्रव्य स्वर्णमन्यद्वेति किमनेन ? तव्यतिरेकमात्रा निदर्शनात् परमात्माव्यतिरेकस्य जीवादिषुपकल्पनादिति चेन्न ; अस्ति सावत्पर्यायवादास्य सुवर्णस्य, ते च पर्याश रुपकादयोऽन्ये वेति क्रिमनेन, ससादास्यादेव निदर्शनाजीपादश्यतिरेकस्य । एरमागन्युपपादनात् । एकैकपर्यायपरिहारेणेव सकलपर्यायोपसंहारेणापि सम्भवति सुर्वणं १. तत्कथं तस्य सन्मात्रेणापि तादात्म्यं यदेवमुन्यत इति चेत् ; न; एकैकद्रव्यपरित्यागेने सफलद्रव्यपरित्यागेनापि रुचकादीनां सम्भवाद्, अन्यथा अविषचनानुपपत्तेः, कल्पनामात्रस्योभय. त्रापि समानत्वात् । तन्न व्यतिरिक्तादेव सुवर्णान् स्वस्तिकादीनामन्यतिरेको यतस्तव्यतिरेकिण एवात्मनो जीवादीनामव्यतिरेकात् तदुच्चेतनधर्मत्वं पपायेत | तन्न "तेषां तात्त्विक शानधर्मत्वम् । कल्पितमेव भवस्विति चेत्, केन पत्कल्पनम् । अविद्या विलासेनेत चेत; न; जीवादिभेदश्यतिरेकिंणस्तस्यैवाभावात् । प्राम्भवीयत एव सदिलास इति चेत् ; म; तस्यापि वस्तुतो हा नपत्याभावात् । कल्पितमेष तत्रापि "सदूपत्व प्राम्भवीयेन नदेन । न चैपमनवस्थागं दोपः, अनादिस्वात् प्रबन्धस्येति चेत् ; सद्वत्तदज्ञानरूपत्वस्यायनादित्वात् । न चालवूपादेव क्वरितद्रुपकल्पनम् ; अर्थतने घटादिप्रबन्धेऽपि प्रसङ्गात् । सलाविद्याविलासेन तस्कल्पनम् । २० अस्तु, परमात्मनैव तत्कल्पलम् ; नस्य "तस्वत एव वानरूपस्वरन् “सत्यं ज्ञानमनन्तं प्रमाण [तैत्तिख २,१११] इति वचनादिति चेत् । भवत्वेवम् ; तथापि कथं कस्पिप्तस्य तपस्य स्थचित्प्रतिपस्याहस्थम् ? कल्पितस्य' पावकस्य पावकाङ्गत्वादर्शगान् ! कल्पिसोऽम्य. हिशो भवत्येव मराशामा सिसि क्षेत्र ; वस्तुसतस्तदंशकाल्पिनो" ज्ञानस्यैव "सदगरवात् । वदंशस्य तदङ्गत्वे अविप्रसङ्गात् । भवत्यत्रापि वस्तुसता परमात्मन एव "तरकल्पनाकृतस्तस्पति- २५ पत्त्यङ्गतम् , "तमेव भान्तमनुभाति सर्व तस्यैव भासा समिदं विभाति [को०५:१५]. इति वचनादिति चेत् ; किमिदानी जीवेषु चैतमत्वकल्पनेन कल्पितेऽपि तस्मिन् पुरुषादेव - 1 चमावेऽपि । २ सुवर्षव्यतिरेकः । ३ दौडादौ । प्रत्यभिज्ञानमः । - सादृश्याच । ६-दव्यादिक्पति-8०, २०, प.। ७- दर्शा , ३०, ५.१८ पर्यावमात्रेणापि । १ नव सभा, ब० पैमाथि स-५० | १जीवानाम् । ११ भविषाविलायस्यैव । १२ प्राभावीय-प्रा०, २०, प० । जीवादिभेद। १३ तद्रूपं प्रासमायो-भाग, म, प. 1 तद्वत एक ०,०,०।१५-स्यमा पापकस्य पावा--, 20, 4. 18 -सर्वश-04..1 १७ मरणात्वात । 14 नात-आ . ५.१९पुरुषाला १०.५०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy