SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ MARSTAREER १५ गामा म्यायविनिश्चयविवरणे ( १८ भेदवचनं तु तेषामुपाध्युपरमे पृथगवस्थानाप्रतिवेदनात् , तद्विकारत्वाच्च । तस्यैव परमात्मनः खल्धेते विकारा य इमे जीवा अन्ये च भेदाः । तदुक्तम्-"यथाग्नेज्वलतः सर्या दिशो विस्फुलिङ्गा विप्रतिष्ठेरन् एवमेव एतस्मादात्मनः प्राणा यथायतनं विप्रतिष्ठन्ते प्राणेश्यों देवा देवेभ्यः लोकः (काः)।" [कोपीत० ३१३] इति । 'तवाह अविप्रकृष्टदेशादिरनपेक्षितसाधनः ८३॥ दीपयेत् किन्न सन्तानः सन्तानान्तरमासा । इति । दीपयेत् दीप्यमान प्रकाशमानं कुर्यात् , किन कुर्यादेव । किम् ? सन्तानान्तरं जीवादिलक्षणं सन्तानभेदम् । को दीपयेत् ? सन्सानः सम् मोहन्यूनाधिकभावरहितस्तानो विस्तारो यस्य सः परमात्मा, तस्यैव वृद्धिपरिक्षयरहितविस्तारमूर्तिकत्या प्राविद्भिरभ्यनु. ज्ञानात् । कथं दीपयेत् ? असा परमार्थेन । परमार्थस्वं क्लबदपिशामिप्रायवशात् वस्तुतः सन्तानान्तरस्यापरमार्थत्वात् । सः कीदश: ? अविप्रकृष्टः सन्तानान्तरेण सह प्रत्यासन देशादियस्य स तथोक्तः । तदनेन देशकालाभ्यां प्रत्यासन्नत्वात्प्रबोधादो तस्यैव हेतुत्वं न जानकारनादेः विपर्ययादित्यायेदयति । पुनस्तद्विशेषणम्-अनपेक्षितं स्वोत्पत्ति प्रति साधन निमित्तं येन स तथोस । तपनेनापि तस्य नित्यत्वमावेदयति ! अनित्यत्वे अनपेक्षितसाफ नत्वानुपपत्तेः । प्रसिद्धं पैसस् ब्रह्मविदाम्-"न तस्य कश्चिन्जनको न पाधिपः" [श्वेता ६.९] प्रत्यागमास ! तदेतदसहमानः सौमत आह अन्यवेधविरोधात् [ किममिन्स्या योगिना गतिः ॥८॥ इति । अन्ये भिन्नाः परस्परता परमात्मनश्च जीवादयस्ते च ते येयाश्च वेदनविषयाः तेषां विरोधात् । 'न दीपयेत्' इति योजनम् । इदमोनावेदयसि-प्रतिविदितानामेव तेषां स दीएकः परिकस्पस्तिव्यो नान्ये व्योमकुसुमादिषत् , वेद्यता व तेषामनुपायत्याविरुद्धति ।. म विरुवा, तेषां स्वत एव येद्यस्यादिति थे ; न; वेदनस्य 'परमात्मधर्मस्वेन तेष्वसम्भवान् । "नान्यदस्ति द्रष्टु नान्यदस्ति श्रोत नान्यदस्ति पन्त नान्यदस्ति विज्ञात" [वा ३८.१] इति वचनात् । नाय दोषः, सेफाम 'सव्यतिरेकात्तद्धर्मत्वोपपत्तेरिति चेत् । तेभ्यस्तस्य "व्यतिरेफे सेषामपि" ततो" व्यतिरेफस्यैव न्याय(य)त्वात् , "तस्योभयनिष्ठतयैव प्रत्यवलोकनात् । प्रसिद्धन "तेभ्यस्तस्य व्यतिरेको मनविदाम् , "परमेश्वरस्तु अ. विद्याकल्पिताच्छारीरात्कषुर्भोक्तु विज्ञानारमाख्यादन्यः, यथा मायाविनश्चमखड्गधरात् सूत्रेणाकाशमधिरोहतः स एव मायादी परमार्थरूपो भूमिष्ठोज्न्या" [५० मा० १।११७ इत्यादिभाष्यश्रवणात् । तथैवाह आ०,१०,२०१२.समो न्यूना-आ०, २०, प.। "अस्थूलमानण्वस्य... वृद्धदर ३।८।५-वा: स्पादनेन भा०, २, प.। ५ जीनामाम् । ५ परमार्थध-आ., ०,१०। • जीवानामपि । ८ परमात्माऽव्यतिरेकात् । १ जीभ्यः ! १० परमात्मनः बीमानामपि।। प्रयाग: 1. १३ पतिरहस्य। जीवेन्यः । ५ परमाश्मनः तेभ्यस्तयति-आ.ज.. सरस्ट-मालामालनमाला
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy