________________
मार्गद
१६८२)
प्रथमा प्रत्यक्षप्रस्तावा तदेवाह
एका किन्नेष्टस्तव भावाविभावनात् । इति । एका द्वितीयरहित आत्मा इति गायत् । किम् ? कस्मात् । नेष्टः ? इष्ट एव प्रबोथहेतुः । त एतत् ? तदमावस्य एकामावस्य अविभावनाद' अनिश्चयात् ।
ननु यहासौ प्रामारामावरन्य पव, कथमस्ति ? अप्रतिमासनाम् ! अस्तिरऽपि ५ ग्रामारामादिः किं भपति ? असन्नेवेति चेत् । न प्रतिभालनात् । प्रसिम्पसवतोऽप्यसस्त्रे तदा. स्मन्धपि प्रसङ्गात् । सन्मेवेति चेत् । न अद्वैततदात्मवादव्यापादनात् । भरतु प्रामारामानिरेषायमिति चेत् ; न चित्राकारकज्ञानाभ्युपगमेन बौद्धदर्शनस्यैथैर्य प्रतिष्ठामात न मलवावस्य, तत्र निराकारस्यैवारमनः प्रसिद्ध । "अस्थूलमनथै मनणु ) अहस्यमदीर्धमलोहितमस्ने हमच्छायमतदो( मो वायुश्नाकाशम्" [ वृहदा० ३१८५८ ] इत्यादि पचनात । १० सरकथं सदभावाविभाधनं तद्भावस्यैष विभावनादिति चेत् ; म; जामशानेऽप्येवं प्रसङ्गात् । तदपि च यदेवम् नीलम बेनिइति स्वपरख्यवसायारमकं ज्ञानं ततो भिन्नमस्ति अप्रति. वेदनात् । अस्तित्वेऽपि प्रकृतं कि भविष्यत्ति ? असदेसि चेत् : म; प्रसिद्धस्यासत्त्वे अन्यत्रा प्यनाश्वासात् । सदेवेति चेत् ; ; उभयाप्रतिवेदनात 1 "मनसोयुगयवृत्तेः" [१० कार २६१३३ ] इत्यादेनिषिद्धत्वात् । भवतु तदेई तदिति खेन । स; अप्रतिबेदने तदेवेरययोगात् । १५ अस्त्येव स्वतस्तस्य प्रतिवेदन मिति चेत् ; पस्किनाम प्रमाणम् ? अप्रमाणासत्पत्तिधेदनायोगात् । प्रत्यक्षमिचि पेत् ; न तस्य निर्विकल्पकत्वात् । निर्विकल्पं हि प्रत्यक्षं सत्कथं तस्वभावशून्यस्य व्यवसायस्य स्यात् । अरत्येव तस्यापि स्वभाव इति चेत् ;न; 'व्यवसायश्च निर्विकल्पश्च' इति च्यापासात् । सायं दोषः ऐकान्तिकस्य व्यवसायस्थानभ्युपगमादिति चेत् वमपि स्वतो निर्विकल्पकस्वभावस्यैत्र प्रतिवेदन प्रत्यक्षं न व्यवसायात्मनः । पुनस्त. २० स्वापि निर्विकल्पस्वभावकल्पनाथामनवस्थानम् , ध्यरसायन निर्विकल्पश्च' इत्यादरनुबन्धात् । तत्र तत्प्रत्यक्षम् । नाप्यनुमानम् अलिङ्गजस्यात् । मापि प्रमाणान्तरम अनभ्युषामात् । ततो न स्वतस्तत्प्रतिवेदनम् । नापि परत: "तस्थानानुभवोऽपरः" [प्र. वा. ११ ३१०] इति व्याघातात् तदर्धस्यापि प्रतिवेदनप्रसङ्गाश्च । ततो न जायशान नाम किञ्चित्प्रतिविदितमस्ति यस्व प्रबोधहेतुत्वकल्पमम् । अप्रतिविदितस्यापि दर्कल्पने परब्रह्मण पब दस्तु । २५ ततः सूक्तम् 'एक' इत्यादि।
यकमात्मा कर्य प्रतिशरीरं जीवभेदः 'देवदासजीयो यज्ञदत्तजीवः' इति? अमित्रा एवं स्वल्दात्मनों जीयाः । तदेकत्वे व तेषामप्येकत्वमेव स्यान्न नानात्वम् , न देवम् , नानास्वस्यैष तेषु दर्शनादिति चेत् ;न ; सम्यगेला ; उपाधिकल्पिडेभ्यस्ता परमात्मनोऽन्यस्यात् । तद्यथा-घटाकाशादुनाधिपरिस्छिन्नात् अन्योऽनुपचिरपरिच्छन्न आकाश इति । तद. ३० ।
१-सावेत-पा०,०, ५. २ 'नीलम मि इसि शानम् । ३ जायजानेऽपि . आपउनमेव ! ५निर्विकल्पकसाभारतत्वकल्यने । अक्षणः14-1तमाना-आ.ब.प. जीयेभ्यः ।