SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३३८ म्यायपिनिययिधरले ...'. तन्न विधाकान्तवादः, सहदास्नायात ब्रह्मवादस्याप्यस्थितः। भयतु बर्हि विज्ञानवाद एय, तस्य प्रत्यारालादेवोपपचेः, न ब्रह्मचादो विपर्ययानिति वेत अाह प्रत्यक्षलक्षणं ज्ञानं मूलितादी कथं ततः ॥ इति । विकल्पमतुभयन तलक्षणं प्रमाणं यस्मिन् तत् प्रत्यक्षलक्षणं ज्ञानम् । कथम् ? न कथञ्चित् । कुत एतत् ? मृच्छितो मोहाकान्त आदिस्य 'सुषुप्तादः सर. ततस्तलक्षणहानप्रसङ्गात् । ननु तत्र तल्लक्षणं प्रत्यक्षमेत्र नास्ति कयं वत्प्रसङ्ग इति चेत् ? कुतस्तन्नास्ति ? अनुपलम्भादिति चेन् । न ; अन्यत्रापि समानत्वात् , अखण्डवेदनस्य जामदादावन्यप्रतिषसे। अपि च, मुञ्छिनादौ शानाभावे प्रबोधस्य कदाचित्कनाहेतुल्यायोगात् शर्यरोपा दानवप्रसङ्गः । तदाह अज्ञानरूपहेतुस्तदहेतुस्थप्रसङ्गतः १८२॥ प्रवाह [ एक किन्नेष्टस्तदभावाविभावनात् ] । इति । प्रवाहः प्रबन्धो ज्ञानस्य, 'ज्ञानम्' इत्यस्य विमतिपरिणामेम सम्बन्धात् । कदा १५ भवतः १ मूर्षियतादेवलम् । 'मूछित्तायौ' इत्यस्यापि पश्चमीपरिणामेन योजनात् । किम् , अज्ञानम् अचेतनं रूपं स्वभावो यस्य शरीरस्य स एव हेतुः कारणं यस्य सः अज्ञानरूपहेतुस्तत्प्रवाहः भवसि' इति शेष: । क्त एतत् । तस्य सत्प्रवाहस्य अहेतुस्थम् . अकारणकत्वं वस्य प्रसता प्रसञ्जनात् । तात्पर्यम् - गाढामूदावस्थाया झानस्याभावकल्यने । तस्य प्रयोघहेतुस्वमसतो न भवेसतः १८७२|| शरीरमेव तस्येदं कारणं परिकल्प्यताम् । अन्यथाऽहेतैव स्याद् गत्यन्तरपरिक्षयात् ।।८७३॥ अनित्यत्वमहतोश्च कथं नामोपपत्तिमान् ? "नित्य सस्वमसत्त्वं वा" इत्यादेः स्योक्तस्य पीउनात् ॥ ८७४॥ जामझानस्य हेतुत्वादु दोषो नैप भवेद्यदि । चिरनष्टस्य हेतुत्वं कथं सस्योपकल्प्यताम् ।।८७५॥ स्वकाले तस्य भावाध्येदारम्पः किन्न कल्प्यते ? नित्यकव्यापिनस्तस्थाप्यमा प्रतिबेदनात् ॥८७६।। - . .: पस्य विज्ञान प्रबोधे पूर्व भवनात् । हमादे-मा., ब०, प.! आयते व्यवधानेन कालेनेति विनिश्चितर .प्र.पा. ३१३४ ३ -4 पार्तिकाल. ९ ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy