SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ १८० प्रथमः प्रत्यक्ष प्रस्तावा "दुर्वा प्रत्यक्षं न निषेट विपतिः । Here आगमस्तेन प्रत्यक्षेण विरुध्यते ॥" [ ब्रह्मासि० २ १ ] इति । ततः स्थितम् 'भेदो वा' इत्यादि । दैव ? इत्याह- 'हेतुसाम्येऽपि इति । हेतून प्रत्यक्षादिन्यायानां साम्यं विविमात्रविषयत्वेनागमसाश्वं तस्मिम् । 'अपि' इति सौष्ठवे, कुतश्चार्य नियमः सुखादिः ५ सुखादिरेय न दुःखादिः सोऽपि स एव न सुखादिरिति यतस्तस्याद्वैत प्रत्यनीकत्वं भवेत. १ एतेनैव स्वहेतु सामर्थ्यादुत्पतेरिति चेत ; अत्राह- ★ मेदतः । तेषामेव सुखादीनां नियमश्च निरन्वयः ॥८०॥ इति । ३४७ भेदतः भेमाश्रित्य योऽपि नियमः परस्परामिक्षणात्मा । केषाम् ? तेषाम् १० अनन्तनां सुखादीनाम् । स किम् ? निरन्वय एव अशक्यसाधन एव free तया एवकारस्या सम्बन्धात् । तथा हि-भेो नाम व्यावृत्तिः, सा चानेकाधिद्याना' प्रतिज्ञायते प्रज्ञायते च । तथा च तस्या एकस्याः अनेक स्तुस्वभावत्वेन वस्तूनामपि सुखादीनां भेदो न स्यात् । नैकस्मादभिन्नमभिस्वभाव भिनं युक्यते तद्वदेव । * अपि भेदो नाम परस्परानात्मा स्वभावविशेषः । स चेद्वस्तुनः स्वभावा; वस्तूनामभावप्रसङ्गः अभावात्मप्रविज्ञानात् । प्रकारान्वरम् भेदश्चेद्वस्तुनः स्वभावो नैकं किचन वस्तु स्यात् भेदेन एकत्वस्य विरोधात् परमाणुरपि भेदादनेकात्मक इति नैकः । तथा च सरसमुचयरूशे नैको उपयस्यात्मा 'नातकत्वानेकत्वयोरनुपपत्तेः तृतीयप्रकाशसम्भवाच्च वस्तुनो निःखभावाप्रसङ्गः । *अथ मा भूदेव दोष इत्यर्थान्तरमेव व्यावृत्तिराधीयते तथापि व्यावृत्तेरस्वरूपत्वात् स्वरूपेण भावा न व्यावृताः स्युः । २० 'स्वान्तम्- वसुन्ययं विकल्पः सम्यत्वं वेति नावस्तुनि । अवन्तु चायं भेदो विकल्पोपनीतत्वात् मायातोयवत् तत्कथमत्रार्थ विचार इति ? तन्न ; एवमपि निःस्वभावेन वस्तूai agar aerereापत्तेः । कल्पितस्तु वदो न वार्यत एव ब्रह्मवादिनानाथविद्याfrofects तदस्याभ्यनुज्ञानात् । वन सुखादीनां भेदतो नियमः, तस्यैव विचाराक्षमरनासम्भवात् । तदुक्तम् "न भेदो वस्तुनो रूपं वदभावङ्गतः । अरूपेण च मित्रत्वं वस्तुनो नात्रकल्प्यते ||" [ब्रह्मसि० [२५] इति । तुलना हासि० पृ० ४७ २ शा ० ० ० ३ । * तुलना-"भेदः परस्परानारमस्वभाव: लि० पृ० ४०५ " अपरः प्रकारः भेदश्वेद्रस्तुनः स्वभावः "महासि० नावकर प० ७ हासि० पृ० ४०१८ महासि० पृ० ४८ । ०४८ । मावकल्प्यते ० २० ९ वस्तुभेक्ष-म० य०, प० । १५ २५ i
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy