________________
३४६ न्यायविनिश्चयविकरणे
(१८० 'अपि च, सनिहितावलम्यन प्रत्यक्षं नासन्निहितमर्थगवासावितुमर्हति । न चानवभासमान व्यवच्छे पर्याप्नोति | अनवभासे हि सत्र व्यवच्छेदो व्यवच्छेदमानं स्यात, न व्यवच्छेद: कस्यचित् । तस्मानावया(मानवमा) समाने विषये अन्यव्यवच्छेदः, अन्यस्थ
घटारसमिहितत्वेन तजजामें ऽनवमासनात् । ज्ञानान्तरेऽवभासनामावलेषु इति चेत् ; न; ५ स्वयं व्यवच्छेवकृता वदूपासंस्पर्शे 'अस्थायं व्यवच्छेद" इति प्रतिपस्यसम्भवास् । इदम युक्तम्
"क्रमः सङ्गच्छते युमा नेकविज्ञानको ।। [न]" सन्निहित तय तदन्यासङ्गि जायते ।।" [ब्रह्मसि० २।३] इति ।
ननु इदमेव दर्शनस्यान्यध्यवच्छेदकारित्यं यनियतविषयत्वम् । तद्धि यथा नीलं तदाकारनियमाद् विधत्ते तशा संदन्यत्र भवतीति व्यवछिनस्यपि, अन्यथा नियतनीलविधाना१. नुपपत्तेः । सद्विधानादन्यस्य च अन्यव्यवच्छेदस्याभावात् । इदमस्ति, इदमत्र नास्ति'
इति तु विधिव्यवच्छेदव्यवहारः दर्शनालभाविकल्पविकल्पित एवेति चेत् ; न ; नीलदर्शनास् पीतादिवत् रसारपि व्यवच्छेदप्रसङ्गात् शत्प्रतिनियमस्वाविशेषात् । भवत्येव तदूपतया तस्यापि व्यवच्छेदः, सद्देशादितयैर्व अनभ्युपगमादिति चेत् ; R; पौवादाव.
ध्येयं प्रसवात् , पीतादेवदेशादित्वे भवत्युपलम्भो नीलबसुल्योपलम्भयोग्यत्वात् । न चोप१५ लम्धिः, तलदेशादित्या पीतस्य व्यवच्छेदः, रसादेस्तु न तद्योग्यत्वम् अतो ग तथा"तथा
बच्छेद इति चेत् । ताप्येतापि न भवेत् , तद्देशादित्ववदनुपलभ्यस्यैव तस्य तद्रूपचोपपसे । उपलभ्यस्थामुपलभ्यत्वं कथं विरोधादिति पेल् ? अन्धनलाई विरोधाद् व्यवच्छेदो न दर्शननियमान् ! असवि व व्यवच्छेदे कुतो विरोध; ? इसरेतराश्रयो वा-विरोधात् व्यवच्छेदस्य,
ततोऽपि विरोधस्य व्यवस्थितः । तस्मान्न कविधिरन्यवच्छेदः ।। २. "अपि च, एकनियमादन्यव्यवच्छेदे चित्रादिषु नीलादीनामेकदर्शनभाजो भेदो न सिद्धधेत , एकज्ञानसंसर्गात एकत्र ष झानस्थानियमात् । इदमप्युक्तम्
"विधानमेव नैकस्य व्यवच्छेदोऽन्यगोचरः।।
पास भूदविशेषेणमा न भूदेकधीजुषाम् ॥" [ ब्रह्मासि ० २१४ ] इति । सन व्यवच्छेदब्यापार प्रत्यक्षमिति न भेदविषयम् , ततो न सेनेकत्वाम्नायस्य विरोधः । २५ तदप्यभिहितम्
-
RELA
-
-..-.
-
--..-
"अपि समिहितार्थाला प्रत्यक्ष मासनिहितममभासयिामह लिन चामवासमानरूपं व्यव. होई पर्याप्नोति अनयमाप्रमाने हि तत्र व्यवच्छेद्ये ३१वरदमानं स्पाद, पवच्छेदः कस्यचिन् । सर्वस्यका स्थाम् । तस्ममानवमासमाने घरो ज्यवरछेदा निहितार्थानसम्पने प्रवक्षेऽसमिहिनावभासो युक्तः ।" -मासि-पृ०४५ १२ खस्मामावभासने ०,१०,०।३ सिनि-80,4.40 "न सनिहित तय तदस्थामाश भायते ।"-अझसि.५ मा पीतादिकं न भवति । ६ -संथास्था-मा०, २०, प.' बोल. स्पतया । " रसदेरपि । ८ नीलरेशतवैव रसादिवरच्छेदानभ्युपगमाव । १ तुल्योक्तम्भयोग्यतम् । ३० नोलेद. शादिता । रदिन्यवरछेदः । १२ तुलना-बसि. पू. ४.१२ मा भूदेवधियामिति मा.,१०,५०।