________________
१६८०) प्रथमः प्रत्यक्षप्रस्तावा
३४५ प्रसन्यत एवेति । निदर्शनमाह-ग्राह्यग्राहकयोः नीलसद्वादयोः इव तद्वदिति । हेतुरन 'भेदत्वात्' इत्ययगम्यते दृष्टान्ते तस्वैव भ्रान्स्यनुषचनेन व्यामिपरिज्ञानात् । तदर्य प्रयोगःसम्प्रीत्यादिः प्रान्त्यनुपङ्गी भेदत्वात् प्राधादिवदिति । भ्रान्त्यनुषक्तिकथनेन सम्प्रीत्यादेभेदस्य वस्तुतोऽसर, कथयन् तस्यावतप्रत्यनीकत्वं प्रतिषेधति । नहि भ्राम्त्यनुपक्तं द्वित्वं चन्द्रस्यैकस्बप्रत्यनीकमुपलब्धमिति ।
तदेवमनीकृत्य सम्प्रीत्यादिभेदं तस्य सत्यनीकल्लमपाकृतम् । इदानी स एकोपायान्नास्तीति निवेदयन्ताह
भेवो वा सम्मतः केन हेितुसाम्येऽपि भेदतः ] । इति ।
भेदः सम्प्रीत्यादे मास्वम् 'चा' इसि पक्षान्तरोतने, सम्मतः सम्यक् प्रतिपन्नः । केन ? न केविज्ञानेन ततो न तस्ये तत्प्रत्यनीकत्यम् अज्ञातस्य व्योमकुसुमवत् सदयोगा- १० दिति भावः 1
कथं पुनः केनेति ? न प्रत्यक्षत पन गरियो एरिया दामिनस्यैव तंत्र परिम्फुटस्वभासनात् । ततो नागभावप्यभेवप्रतिपतिः, भेदप्रत्यक्षेण विरोधात् । भ्रान्तिप्रतिपत्तिमा तेसो भवत्येव, तदविरोधिन्या एक तस्वास्ततः परिज्ञानादिति चेत् । न ; प्रत्यक्षस्य विधिमाविषयत्वेन भेदगोवरत्वानुपफ्सेः। "व्यवच्छेदनिष्ट हि भेदः, व्यवच्छेदश्च म विधि- १५ परस्य प्रत्यक्षस्य विषयः ; घरकधं तेन' मेदग्रहणम् ? व्यवस्छेदपरत्वमप्यस्त्येव प्रत्यक्षस्य सदयमवोप इति चेत् ; न युगपत्तदसम्भवात् । न हि किलि-चक्वचिद् विदधदेव प्रत्यक्ष वदेव तत्र तावनछेतुमर्हति, निष्पर्यायकमेकत्र विधिव्यवच्छेदयोरप्रसिपः । पर्यायेण तस्य सत्य. रस्वमिति चेत् ; विधिपूर्वस्तहि व्यवच्छेदो वक्तव्यो विहिसस्यैव 'अयमत्र नास्ति मासाच्यम्' इत्ति व्यवच्छेदप्रनिरत्तेः । उदञ्च
"लब्धरूपे क्वनिरिकञ्चित्ताहगेव निविष्यते ।
विधानमन्तरेणातो न निषेधस्य सम्भवः ॥" [ब्रह्मसि० २२] इति । भवत्येवमिति चेत् ; ३ ; एकव्यापारत्वेन कमवत्वानुपपत्तेः । प्रत्यक्ष हिमा क्षणिकम् , सम्यापारी विधिव्यवच्छेदो क्रमवन्तौ भवेताम् , क्रमत्रतोहि व्यापारयोः पातो न तब्यापार स्वात् । अपि च, जन्मय बुद्धीपारोऽर्थावहरूपायाः, सा चेदर्थविधानरूपोदया विधिरेवास्या २५ व्यापारः, न व्यवच्छेदो योगपश्चनिषेधात् , उत्पन्नायाश्चानुत्पः । ------------- -..- .---
। एपेति दर्श-आ०, २०,१०।भेदस्य । ३ बैतप्रवनीश्चत्वम् । ४ भेद एव । ५ भेदस्थ । ६ अतिप्रायनीकत्यम् . भेदः । प्रत्को १ मत् । १० म्यषय रूभी हि । क्षेत्र । १२ युगपत् । २३ प्रत्यक्षस्य 1 10-पतिः पा०, २०,६०।१४ " सत्येप्रमाणसानध्याारी सन्तौ वियिस्वच्छेदो क्रमवन्तौ युज्यते, क्षणिकत्वात, मरतोईि व्यापारयोः पश्चाहनो न तव्यापारः स्यात्, व्यवधानात् । अपि च अन्य दे पापारी अर्थावरहरूसवाः; सा चेदरियानरूपोदमा, विधिवास्स म्यापपरः योगपरस्त्र निधेषात् , उसया पुमर नुस्पतः।"-बासि पृ. ४५।