SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविधरणे [१६७ विज्ञप्सिर्बुद्धिः वितथोऽसत्य आकार: प्रतिभासो यस्यां सा वितथाकारा । ततः किम् । वस्तु कार्यक्षम किश्चन चेतनमवेतन पान भासने न प्रतिभासते न सम्या. वगतिसपसपैति, तस्या एवाभावान् यदि चेत् ; अनोत्तरम् केवल प्रमाणसहायरहितं विज्ञप्तितियाफारेति , ततधासिसम् ।। महि प्रमाणसम्बग्घशन्यस्यास्तित्वनिर्णयः । बुद्धेरविभ्रमस्यैव विभ्रमस्योपपद्यते ।। ८७१।। कैयैतत् ? केवलं नो वेत् च यदि सिद्धान्त एव विश्मो दुष्परिहरो ग्रहः सिद्धान्त. विषमग्रहः, तदा तत्केवलम् , यदा तु स विद्यते न तदा तेहस्यैव "भिक्षयोहमापि मायोपः" [ ] इत्यादेस्तन्त्र प्रमाध्यत्वात् । भवतु लत एक निर्णय इति चेत; १. २ ; silsनि विमरूपास्दयोगात् अन्यया तादृशादेव प्रतिसिद्धान्तादपि तद्विषयस्य तस्मसङ्गात् । सदेवाह अनादिनिधनं तश्चमलमेकपलं परैः ।।७८३ सम्पीतिपरितापादिभेदात्तरिक द्वयात्मकम् । इति । तस्वं ब्रह्मरूपम् , अलं समर्थ पुरुषार्थाय "तरति शोकमात्मवित्" छान्यो ९५ ॥१॥३] इत्यादिना तवेदनस्य शोकनिरस्तर(निस्तर)कारणतया श्रवणात् । कोदृशम् ? अनादिनिधनम् अविधमानपूर्षापरपर्यवसानम् । “तदेतत् प्रक्षापूर्वमनपरमनन्तस्मशाधम्" [हला० ।५।१९] इति वचनात् । एकम् असहायम् "एक एवण्यपद्वितीयः" [मा० २।४] इति श्रुतेः अलं पर्याप्त परैः पहिरन्तश्च भेदैः । श्रूयत एव केवलं तादृशं तत्त्वं न कदाचिदपि प्रत्यवभासत इति चेत् ;न ; विभ्रममात्रेऽपि समानस्वासू , तत्प्रतिभासनस्यापि निरूपितत्त्रात्। २० प्रत्युत प्रतिभासत एव प्रयसत्त्वं सकलभेदानुयायिनः प्रतिभालमात्रस्योपलम्भात् , तस्यैव च प्रात्येन तद्वादिभियावर्णनात् ! कथं तदद्वितीय भेदस्यापि प्रतिभासमात् । सति तस्मिन् तूयरूपवाया एकोपपत्तेः ? तदाह-तत् अद्वयं किम् ? नैवे, किं तर्हि स्यात् ? दूयात्मकम् उभयरूपं तत्त्वं भवेत् । कुतः १ इत्याह सम्प्रीतिः सुखं परितापो दुः तावादी येषां भयशोक नीलधवलादीनां तेषां सम्पीसिपरितापादीनां भेदात् नानात्वात् , तस्य अद्वयतस्थे अस्य२५ तमसम्भवादिति भावः । एवं पाततिकायां प्रतिविधानमाह माशमाहकक्झाम्निस्तत्र किनानुषप्रयते ॥७९॥ इति । तत्र तेषु सम्प्रीत्यादिषु भ्रान्तिर्मिध्यावभासनं किं कस्माद् मानुषज्यते न सन्यते SitSUPER १ तदेतत् ॥०, प., प० । २ दुष्पनिहारी भा०, ५०, प० । ३ निर्णयप्रमशात् । ५ मा०,०,५०,०।६ अद्भयत्ये मा.,० ० । गस्वैव मा. .. "
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy