SearchBrowseAboutContactDonate
Page Preview
Page 410
Loading...
Download File
Download File
Page Text
________________ १९७८ } प्रथम प्रत्यास्ताचा अध्यक्ष के वाद्याकारयतिः कथम् ११ अविभागोऽपि बुद्ध्यात्मेत्यादि सूक्तं यतो भवेत् ॥ ८६३॥ परोक्षाचद्विवेकाच सत्त्वादेरप्यभेदिनः । परोक्ष एव स्वात्स्वरूपदासा ॥ ८६४ ॥ चैतन्यगन्धस्याप्यभावस्तस्व चाश्रये । सियाचिन्मात्रस्यापि लोपनात् ॥ ८६५ ॥ नायं प्रसङ्ग estarभेदत्वाभावतो यदि । अयमेव परत्रापि समाधिः किन मृष्यते १ १८६६ स कथचिदेवाभेदोऽयं पूर्वापरविवर्त्तयोः । वर्तमानात लोकस्तथैव परिपश्यति ॥ ८६७ ॥ कोटष्टिमनात्यन्तरकल्पनम् । तद्वन्ध्यावसौन्दर्यकल्पनैकोदरोद्भवम् ॥ ८६८|| अनुभवास्वादं स्वबुद्धिपरिकल्पितम् । art aratefaces किन कस्येह सिद्ध्यति १ ॥८६९ ॥ तस्मालोकरशा मानं तथा न स्वपरं जगत् । सर्व वरात्मैवासार्येण प्रतीयते ॥ ८७० || बाह भेदाभेदव्यवस्थेषं प्रतीता लोकचक्षुषः । इति । सुबोधम् । ततो यस्तम्- 'कुतो विधान्मरणमिति परिज्ञानम् ? न तावद्विज्ञानाभू' इत्यादि सस्प्रतिविहितम् विधज्ञानस्यैव कथञ्चिन्मरणमाहितया परिवर्तनात्, तेनैव विषमरणयोर्हेतुफलभास्यापि सुबोधत्वात् । ततः सूक्तम्-- 'ह्यमेव विषं हतो मरणान्यथानुपपत्तेः' इति । + . विज्ञप्तिर्विताकारा यदि वस्तु न किश्चन ॥७७॥ भासते केवलं नो चेत्सिद्धान्तविषमग्रहः । इति । १० १००२९३५४ + २ भैवतः आ, म० ए० १ तलवेदम्यगन्ध-० ० ०1१ "सर्वविश्रमवादी प्राह" - सा० डि. योग -लक्ष्य भाय-आ-६०० आ०, ६०, १०। १५ चनात्मक वस्तु यतः 'सम्भवक्रमाभ्यामनेकान्तात्मनो बहिर्भावहेतुफलभावादेः परिज्ञानम्, वत्परिज्ञानोपायाभावात् । "विद्यति: स्वसंवेदनात्मिका तदुपाय इति चेत्; न; तस्या महिरिवान्तरपि विभ्रमत्वात् । न हि विभ्रमाद्वस्तुपरिज्ञानम् अतिप्रसङ्गादिति चेत् २५ एतदेवाशक्य परिहरन्नाह २०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy