________________
३४२ न्यायविनिश्चयविवरण
{१७६ इत्याह-माथा तेन तादात्मना तो कारणम् सुपर म यत इति । ३३मत्र तात्पर्यम्
अनेकान्तभयाज्ञान विभ्रमाविमास्मकम् । मुदतोऽवपरित्याज्यं तत्प्रत्यक्षेतरात्मकम् ।।८५५॥ विरुद्धधर्माध्यासेऽपि कथञ्चित्यया मतम् । एक सहरकमेणापि किमेकं मोगभ्यसे ॥५६॥ दृष्टान्तः प्राच्य एवान्यो' नेति नास्माकमाप्रहः । फलं हि केनाप्यस्माकमुपायेनाभिवान्छितम् ॥८५७॥ यदि प्राच्या प्रसिद्धस्ते तेन नः साध्यनिश्चयः । परभेद्भवतः सिद्धस्तेन न साध्यनिश्चयः ॥८५८६॥ न च तद्विरुयत्यागे निर्विवाद मतान्तरम् ।
यत्र ते भवति प्रज्ञाऽनेकान्तर्भयवर्जिता ॥८५९॥ इति ।
वर्तम्मनपर्यायानभेटे पूर्वापरयोः ; तयोरपि वर्तमानत्वमेव सैदभेदात् वत्स्वरूपवविति चन्मानमेवावशिष्यते, सस्य चानभ्युपगमात् कथन नैरात्म्यवाद ? कथं वा तत्पत्यत्वे तैयो१५ रपि न प्रत्यक्ष यतस्तत्र प्रमाप्मान्तरप्रवृत्तिः फलवती भवेत् । तथापि तत्परोक्षत्वे न सन्तान.
भेदा सन्तानान्वराणामपि तदनन्तराणामेव 'तद्वन् परोक्षत्वोपपत्तेरिति कयौकात्मवाद इति चेन् ? अत्राह
सवैकत्वमसङ्गादियोपोऽप्येष समो न किम् ॥७६|| इति ।
सर्वेषां पूर्वापरपर्यायाणाम् एकत्वं वर्तमानादभेदस्तस्य स स आविर्यस्य १. नैराम्यवादसम्मानमेवाभावादेः स चासो दोषश्च न केवलमन्य एष वयोच्यमानः समः सहशो न किं सम एव भवेत् । 'संवेदनेऽपि' इति शेषः ।
तथा हि
अभ्रमादमिनः स्गत् भ्रमः सोऽयमो भवेत् । प्रमाभावे कथं सूक्तं 'भासं मोहनियर्शनम् ॥८६०॥ भ्रमादृष्यभ्रमाभेदे भ्रम एवावशिष्यते । अविभ्रमव्यपोहे र कुतः किमवगम्यताम् १ १८६११) अध्यक्षादपि सरमादेर्याहाकारच्यत्रो यदि । अभिन्नोऽभ्यक्ष एसयमपि तत्त्वात्तदात्मवत् ।।८६२॥
AMAZ
AL
... .......
.:
".
ज
एक प्रत्यक्षतरमकमिति । २. कान्त भय-आ०,०प० । ३ वर्तमानादात वर्तमानस्वरूप ।। १ कर्तमानमात्रमेव । ५ बर्तयामप्रत्यारवे । ६ पूर्वापरयोः। . प्रत्यक्षवेऽपि। ८ त --4100,.. ९ पूर्वापरकन् । .. .पा.१।