________________
३४९
स्वरूपे । तादृशमपि सदद्वयं कुत इति चने ? अवभालने थत इति । न हि प्रतिभासमानभन्यथाकल्पनमति, अतिप्रसङ्गादित्यवर्मनमानेकान्ते परेण निरूपिसे सत्याह
हसरत्र विरोधः क एक एक स्वहेतुतः 11७४॥
तथा स्वपरात्मानौ सदसन्ती समश्नुते । इति ।
इतरत्र क्रमानेकान्ते, कर न कचिद् विरोधः । कदाभिदि समझनुरे सम्यक् । बुद्धयन्तरपरिहारेणानुने क्यानोति । कः ? एक एव बोधारमा न हो। फौ ? सदसनमा सन् वर्तमानो विषमाही पर्याया, असन् अनागतो मरणाही सौ ! कोरशों ? खपरात्मानौ स्वात्मानौ स्वस्वभावी कथञ्चित्तयोस्तस्मादव्यतिरेकान् , परात्मानौ ? कथचिद्विपर्ययात् । कुल पुनरिस्थम्भाव इत्याह-स्वहेतुतः स्वकारणादिति ।
अपरापरपर्यायव्यापी बोधः स्वहेतुतः । तादशादुपजातो यन्न विरोधेन दुण्यति ।।८५२॥ तम्रोपपत्तिमाह-'तथा' इति । सेने प्रतिभासनप्रकारेणेति । तथा हि- . बैंक एव बोधात्मा विप्रमाविभ्रमात्मकः । निर्बाधप्रतिभासत्याधुमपत्परिकल्प्यते ॥८५३॥ कमेणापि तथा किन्न परापर विवर्तमः ।
बोधारमैक; प्रकल्प्येत निर्भासादनुपपुवात् ॥८५४॥ नविनमा संवेदनस्य स्वभाव सद्विवेकस्यैव तलवभावत्वात् । न चैतावता तत्र निर्विवाद तद्विरकस्य "सतोऽप्याबोधिमार्गमनकभासमास , सतनादिस्वभावतयैव तस्य प्रत्यक्लोकनात् । तन्न विभ्रमेसरकारसयोभयाकार संवेदनं यत्तत्वष्टम्भेन क्रमानेकान्तव्यवस्थापन मिति घेत् १ अत्राई
तत्प्रत्यक्षपरीक्षाक्षक्षममास्मसमात्मनो ॥७॥
तथा हेतुसमुद्भूतमेकं किन्नोपगम्यते । इति ।
तत् संवेदनम् उपगम्यते सौगतैः । कीदृशम् ? प्रत्यक्षः सदादि परोक्षो विभ्रमविवेकस्तयोः अक्षणं व्यापनम् अक्षःसं क्षमत इति क्षमतदात्मकम् । पुनरपि तद्विशेषणम् आत्मानम् सजातीवाद्विजातीयाच्च स्यति व्यावयिनि इति आत्मसम् , निरंशक्ष- २५ णिस्पमिति । तस्योपगमने किम् ? इत्याइ-'एकम्' इत्यादि । 'त' इत्यनुवर्तनीयम् ।। सत् संवेदनं किन्नोपगम्यते उगम्यान एक । कीदृशम् ? एकमभिन्नम् । कयो ? मात्मनोः क्रमस्वभाक्यो । अक्रमस्वभावयोः एकस्य परेयोपगमात् । कुतस्तसारमा ! '
प्रम-आग, 4०, ५० । २ तेन मा., ०, ५०, ३ यत्रैक मा । विनमविवेकस्यैव । ५सतोऽप्यचारिमाया , ५०।६-ते सौ-4000,५०। -योकस्य परे-40:०,१०।