________________
१७३] प्रथमः प्रत्यक्षपस्ताना
३३९ सन्देहेन लक्षणं सन्देहलक्षणं यथोक्तस्य बहिरात्मनः तस्याभावात् , निश्चये. नैव तलक्षणस्य भावात प्रसिद्ध इदि ।
विषरूपे हि 'शहार्थे मरणं प्रति पावति । सन्देहो नास्ति लोकस्य निश्चयस्यैव दर्शनात् ॥८३८॥ अस्त्ययं निश्चयः किन्नु प्रमाणान्नैव साधकान्त। उक्तनीरया प्रमाणस्य सामावनिरूपणात् ।।८३९॥ अनादिवासनोल्लासरूपाम्यामोष्टतः परम् ।
ईशो निश्चयः पुंसां न्यायाधातक्रियाक्षमः ॥८४०॥ सदाह'-'मोइश्चेद्यवसायकृत्' इति । तत्रोत्तरम् 'बाघकासिद्ध इति । वक्ष्यमाणमत्र 'कथम्' इति सम्बन्धनीयम् । पाधकम् उत्तविषयस्य प्रमाणस्य निषेधकम् , तस्यासिद्धेः १० कारणात् । कथम् ? म कथञ्चित् , मोहो व्यवसायकृत् इति ।
प्रमाणस्य निषेपश्यद्विषतकार्यवेदिनः । कुतश्विनिश्चयस्तारक व्यामोहादिति युक्तिमत् ॥८४१॥ न वर्ष बाधकस्यैवाप्रसिद्धर्ननु चोदितः । विचारो बाधक चेत् प्राक् कुवस्तस्यापि सम्भकः १८४२॥ व्यामोहाच कथं तेन तमिवेधस्य साधनम् । निश्चयादपि तादृक्षावुकसिद्धिप्रसन्जनात् ॥८४३॥ प्रत्यक्षाकचेन तत्रैवं परामटेरसम्भवात् । विकल्पास्मा परामृष्टिनादिकल्पे हि युज्यते ॥ ८४४स
ववाद-स्पष्टाभात् प्रत्यक्षात् । कथम् ? न कथञ्चित् । एष पूर्वोको विधारात्मा निश्चय २० इति।
यदि घ विषप्रत्याशमेवात्मनो मरणे तत्प्रत्यक्षमेव पा विधे प्रवृत्त्यभायं पराशति सद्भावमेन किन्न परामृशति विशेषाभावात् । तदेवाह
'विपर्यासोऽपि किन्नेष्टा आत्मनि प्रान्त्यसिद्धिता ।।७३१॥ इति ।
कथं पुनरतद्विषयस्य तत्परामर्शित्वमिति चेत् १ कथमतद्विषयत्वम् ? अतत्का- २५ लत्यादिति चेत् ;न; तत्कालेऽपि तस्य कथञ्चिदन्वयात् अन्यस्यापि प्रतिपतेः ! वक्ष्यति चैतत्-- 'भेवज्ञानात्' इत्यादिन।
भ्रान्तिरेव तत्प्रतिरतिरिति चेन ; न ; बाधकाभारात् । न मेरज्ञानं बाधकम् । तस्यैवात्यन्तमेदविषयस्याप्रतिभासनात् । कथविद्वेदविषयस्य तु न बाधकत्वम् । अविरोधात् ।
बाहोऽर्थे प्रा०, २०, ५०१२ तथ्यह मा०, २०,०३-कल्पो हि भाग ०.१४ माण. प्रत्यक्षमेर ५ "हि"-als टिक।