SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरणे नहि नैव जातु कदाचिदपि विषज्ञानं विधाकारं वेदनं मरणं प्रति धावति कारणत्येनोपसर्पति सर्वस्यापि तज्ज्ञानक्तो मरणप्रसङ्गात् । न चैवम् , नियतस्वैव सहर्शनान् ।। न रूपमात्रविधज्ञान येनायं प्रसङ्गः किन्तु रसविशेषज्ञानमेव । न चेदं सर्वस्यास्ति ; 'यस्य । त्वस्ति तस्य भवत्येव मरणमिति चेत् ; कुतोऽस्यास्तिस्थम् ? तद्वासनात इति येस् । ५ तस्या अपि सर्वत्र भावात् । तत्प्रबोधादिति चेत् ; न ; 'तस्यापि स्वरसतो भाये नियमा योगान् । अन्यतः प्रबोधकादिति चेन् । सदपि यदि बासनान्तरम् , स एव प्रसङ्गः, वस्यापि । सर्वत्र भावात् । तत्प्रबोधस्यापि तदन्तरापेक्षायाम् अनवस्थादोषात् । ततो न विहानास्मरणमिति सूक्तम्-'म हि' इत्यादि। कदैतत् ? इत्याह-असन् अविद्यमानः चेत् यदि बहिरात्मा बहिरर्यस्वभावो १. विपाल्य इति शेषः । सति तु पहिरात्मनि विषतदास्वादनादेर्भवति मरणमिति । यावत् । तदयं प्रयोगः-पहिरयरूपमेव विषं तवो मरणस्यान्यथानुपपत्तेः। कुता पुनर्षियान्मरणमिति परिझानम्" ! म चावविषज्ञानात् । तस्य "मरणे । माहीम हिदानी नियमानं सत्र प्रवृत्तिमदुश्पमम् । नापि मरणज्ञानात् । तस्यापि प्रागसतो विषविषयत्वानुषपः । न चोभक्तमयव्यापकमेकज्ञान" सम्भवति । तस्यापि स्वतः १५ पूर्वसमयव्यापिना रूपेणोत्तरसमयस्यापिम देन च पूर्वसमयव्यापिनः परिझानाभावे रूपयाविधानतया दुरवगमत्वात् । "अन्यबस्तदवगम इति चेत् ;न; सत्राप्येकसमये समयावधि च पूर्वपदोधात् । पुनसादन्यपरिकल्पनायाम् अनवस्थानात् । न च विधमरणयोरपरिक्षाने" सुपरि. योधस्तगतरे हेतुस्लमाः, इत्यसिद्धमेवत्-विषान्मरणम्' इति यदन्यथानुपपत्या बहिरर्थविष साधनसिति चेत् ; अग्राह-प्रसिद्धः प्रमाणनिश्चितो बहिरात्मा । कीदृशः' इत्यपेक्षायां । २० 'मरणं प्रति धावन्' इति प्रत्ययपरिणामेन सम्बन्धः । तत्र हेतुः-अपतिषेधकः । विद्यते प्रतिषेधको यस्येत्यप्रतिपक्षको चतस्ततः प्रसिद्ध इति । यदप्रतिषेधर्फ तत्प्रसिद्धं यथा । परस्थ संविदद्वैतम् , अप्रतिषेधकच यहिरात्मा उक्तविशेषण इति । मनु यथा सस्य न प्रविषेधकं तथा ने साधकमपि ततः साधक-बाधकप्रमाणाभावास्सन्देह एव । न च सन्दिग्धस्य प्रसिद्धत्वमिति चेन् ; अत्राह सन्देहलक्षणाभावान्मोहश्चेद्यषसायकृत् ॥७२॥ "बाधकासिद्धेः "स्पष्टभात्कथमेष विनिश्चयः । इति । 1-चिदि-मा .प. २ विश्वशनम् । ३ गस्यास्ति आन्, १०, १.१४ वासनाप्रोषस्य । नासनातरापेक्षायाम् । ६ विशामा ,... . इति तु शेष: बा.,.,4.10 -मि विशेष-मा4०,०। ९ सौगतः प्राह ।।.-नाम मा २०,० "मरणमा-मा०,०प०. 12-मेव शानम्। आ-, ०,१० १३ उत्तरसमयव्यापिना रूपेण १४ अम्यज्ञानाद 'विकान्मरणम्' इति ज्ञानम् । १५." हासपचममेतत्'-दा- टि। १६ “पमं लघु सर्वत्र' इति नियमस्यामायादेवप्रयोकः । स्वामिनिसरि देशामक स्तोतया प्रयुक्तम् । भवाचवकासेऽयुक्तिविति ।"-सरि। १७ स्पाभावान मारमा, ५01
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy