________________
१७२]
प्रथमः प्रत्यक्षपस्तावः किविधविकल्पैवसिद्धस्वात् 'तस्पसियन्धस्य। कारणस्यैव सामर्थ्य तै' प्रतिरुध्यत इति चेत् । न ; असतः प्रतिरोधासम्भवात् । स्वहेतुबलोपनीतत्वेन सत एवेति चेत् । न ; तस्याप्युत्पत्स्यवस्थायां सयोग्यत , अन्यथा सदुत्पतेरेव प्रतिरोधप्रसङ्गात् । न चेदमुचितम् , सति 'समय कारणे तत्प्रतिरोधस्याप्यनुपपतेः। तत्रापि कारणस्यैव सामर्थ्य सेः प्रतिरुध्यत इति खेत । न ; 'अमतः' इत्याचानुबन्धादव्यवस्थानुषकाच्च । पश्चासत्प्रतिरोध इति चेन् ; म; ५ सदा तस्य स्वयमेव नाशात् , विकल्पाना मृतमारणत्वापत्तेः । समर्थमपि फारणं विकल्पाभाये सत्येव समारोपमुपजनयति न पुस्तकाने तादृशस्वात्तसामर्थ्यस्येति चेत् ; मैयम् , नित्यस्याप्यनिषेधप्रसलान् । सदपि हि सत्येव सहकारिणि कार्यकारिन तदभाव छरपि साहशत्वात् , सहकारिणा पदनुएकारस्यान्यत्रापि समानत्वात् । ततो नै "तैरतयुत्पतिप्रतिबन्धः।
स्शन्मतिरेषा भवतः-विकल्पसहायः 'समारोपक्षणस्तदुत्तरक्षमसमर्थं जनयति सोऽस्यसमर्थतरमसमर्थतमं च सोऽपि, ततश्च कार्यानुत्पत्तिरिस्येवं प्रकारः, "तैस्तदुत्पतिप्रतिबन्ध इति ; साऽपि न ज्यायसी ; यस्मातक्षणस्य समस्यैयोत्तरक्षणस्य जनने यदि शक्तिः कथं 'विकल्पसाहाय्येऽपि "अन्यथा सज्जननम् ?'अथरसभर्धत्त्यैव ; तथापि किं विकल्पै. स्तत" एव सदुपसे: ? कय श तदन्यक्षणस्य वस्तुत्वम् , सजातीयमतन्वतस्तदयोगात् । १५ विजातीयतननादिति" पेत् । न ; अशको तस्याप्ययोगान् । शताविति चत् ; न ; सजातो. यस्यापि समसङ्गात् । भाशक्तिरेय "तसि येत् ; न; शक्ताशक्कतया "तदापते । विजातीयसनने "शक्तिरेवेतरवाशक्तिरिति चेत् ; न ; "इतरस्यापि विषयः तन्न प्रसङ्गात् (इसरस्यादि तननासङ्गात्) अशक्तिरिति "शक्तरेवाभिधानात् । भवत्यपि शक्तिस्तन्न तनोतीति चेत् ; विजा. तीयमपि न सनुयात् अविशेषात् इत्यवस्तुरखमेव 'तस्य । भवत्विति चेन् ; कथं तस्य कुतश्चिदु- २० पतिः अवस्तुनस्तद्योगान व्योमारविन्दवदिवि ! ततोरप्यवस्तुरबमजनमत्थात् , एवं तद्धेतोरपीलि सर्वस्यापि तत्सम्यस्यावस्तुत्वमापत्सिवम् । ततः समारोपस्यैवाभावान तम्यवच्छेदेनापि विकल्पानां साफल्यमतो वस्तुविषयत्वेनैव तदुपतिः ।
एवं विकल्पानामर्थक्रियाकारविषयस्यव्यवस्थापनेत बहिरर्थस्वस्थाप्य प्रकारान्तरे. गापि समवस्थापयलाह
नहि जातु विषज्ञानं मरणं प्रति धावति ॥७१।। असंश्चेद्वहिरर्थात्मा प्रसिद्धोऽप्रतिषेषकः । इति ।
। तत्वज्ञान प्रतिबन्भस्य । ३ विकल्पः। ३ प्रतिरोभायोगात् । ॐ समर्थका- म०,५०। ५ वत- । विकल्पैः। ६. समायसव-०,००।- विकल्पैः। 4 समारोपणस्य । ९ विकल्पसाहाय्यस्यान्य-आ, ... भार्यक्ष ननम् । ११ अासामर्श्वस्यै-00,40,401 १२ तत एवंद्ध-का-१०,१०१ असमर्यसमारोपणादेर । १३ यतानमः-०,०, २० । १४ सजातीयोत्पती १५ समारोपक्ष भेदा स्थात् । ५ सयातीयेऽशक्ति: १७ प्रजातीयस्यापि । १८ शक्तिरेक-
माप०१९ मारीपक्षणस्य ।