SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ १७० प्रथमा प्रत्यक्षप्रस्ताव सन्तानान्तरलिङ्गस्यासम्भधेऽपि ततः स्थितम् । विकल्पो बहिरर्थस्य वेदिवेत्युदितानयात् ।।८३६॥ उक्तसमर्थन दृष्टान्तमाह-विषम स्याटसप्रदेश जामातीति विषमज्ञः स' इव थद्वत् अयम् अन्यथा अन्येन समप्रकारेण । किम् ? बीक्षते । तद्वत्स्वरूपमात्रविषयोऽपि विकल्पो व्याहारादिकमपरम् । किम् ? चीक्षत इति । वाशब्दो क्तिकें । 'किम्' इत्यस्यानन्तरं ५ द्रष्टव्यः । प्रयोगश्चात्र-यस्मादन्यविपर्य न ववस्तस्य वीक्षणं यथा विषमज्ञानात् समभावस्य न्याहापदेरन्यविषयश्च विकल्पः स्वरूपमात्रगोचरत्वात् तन्मात्रस्य व्याहाराविभिन्नत्वान् । ततो न सैतस्तस्य व्यभिचारोद्धावनमुपपन्नम् तदुद्भाक्ने वा तस्य' बहिर्विषयत्वमसीकर्तव्यमिति भावः । ध्याहारादेव्यभिचायन्न ततः सन्तानान्वरप्रतिपत्ति; तवभावाच न तदलेनार्थक्रियाकार- १० विषयवपरिझानम् | विकल्पस्य किमिदानी तत्त्वं भवेत् यत्र भवतः स्थिरपनत्वम् । सर्यवस्तुनैरात्म्यं सर्वविकल्पातीतं सौकमात्र वति मेत् ; कुत्ते एतत् तस्यैव विचारसहस्वादिति चेत्, अत्राह-'अद्वयम्' इत्यादि । 'नों इत्यनुवर्तमान वासब्दयात् किमः परं द्रष्टव्यम् ।। किं वा नो वीक्षते ? किन्तु वीक्षत एवं । कः ? अयम् अतादिविधारः । कम् ? तमेव प्रसिद्धमेन । कोदशम् ? अन्यथैव इति । प्रथमस्यैवकारस्थात्र सम्बन्धः । 'भूतम्' १५ इत्यध्याहारश्च कर्तव्यः । तदयमर्थ :-- अन्यथैव परपरिकल्पितादद्वैतादिप्रकारादन्येनैव प्रकारेण भूतमिति । हे किरूयं पाते ? अद्वपम् उपलक्षममिदम्, तेन शून्यममाति । दृष्टान्तमाह'विषमज्ञ इव 'इति । यदम्यथाभूतमेधाज्ञो जनो विषं वीक्षत इति | कुतः युनरेवन्वैसमेवार तम् अशून्यमेव शून्यं तद्विवारो धीक्षने' वैतादेवाविद्यमानत्वात् अविधमानस्य साम्यथा वीक्षणायोगादिति चेत् । न तस्य प्रमाणविषयतया विद्यमानत्वात् । तदाह --'परचि. शाधिप्रतिप्रत्ययम्' इति । परं प्रकृष्टमविरलिवस्येन चिरं झानं यस्य सः परचितः निर्शधपतिरतिक इत्यर्थः । अधिपत्यतेऽधिगम्यतेऽनयेत्यधिपतिः अधिगतिस्तस्याः प्रत्ययो विश्वासः संवादो यस्मिन्नसौ अधिपतिपस्ययः संवादिज्ञानविषय इत्यर्थः । परचित्तबासायधिपतिप्रत्ययश्चेति परचित्ताधिपतिप्रत्ययः तमिति । परचित्तपदेन *स्वप्रसिद्ध अधिपतिप्रत्ययपदेन "परप्रसिद्धचा द्वैतादेर्विधमानस्वमात्रदयति । तथा हि अस्सल प्रतिमासं यत् ज्ञान संवादवस्था । द्वैवादि तस्य संवेद्य विद्यमानं कथं न वन् ! ॥८३७|| तसो नाहतादेविधायदवस्थापनम् , आत्मादिविचारपतद्विचारस्थापि" विपर्यासरूप. ९.पराच.३० व द्वषम-मा०,०,१०,११ व्यवहारदे बाब०,०, स..३ म्याहारादेः। “विक स्पस्य । ५ विकल्पस्य । ती सस्वर भक्तः स्थितप्र-आ०,२०,०1. ६९ लोकतः । ८ किया। ९ ते तदद्वैता-आ., 40, 11 जैन सोमत ११ भात्मशन्देनात्र वेदान्तिभिरभ्युएफ' मा मालम aracetवैतषियरस्यापि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy