SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ न्याययिनिश्मयविवरण अन्योन्य संश्रयानो चेत् [ सकिमज्ञानमेव तत् । इति । उक्तरूपात् परस्पराश्रयास नो चेत् न यदि सन्तानान्सरसतिरिति सम्बन्ध ननु अयमन्यत्रापि प्रसना-पानकादौ धूमादेरपि न सितापम् गोपालकलशादी तदभावेऽपि' भास्वान् । तद्विशेषस्य तत्वमित्यपि न सुन्दरम् ; पावकाद्यसिद्धौ सस्यैवापरिज्ञानात् । तसिद्धौ' ५ परिझाने पूर्ववत्परस्पराश्रयात् । तद्विशेषस्य खसाध्यनियमलक्षणस्य धूमादिस्वरूपत्वात, अपरिझातेऽपि पावादी भरत्येव परिज्ञानमित्यपि न शोभनम् : ज्यादारादिविशेषस्याप्येवं परि. हानप्रसङ्गादिति चेत् ; सस्यम; अस्तीदं समाधान सुबोधत्वात्, तत्र मजनिमीलनं कृत्वा समाधानान्सनिधित्सथा परं पृच्छन्नाइ-तारिकम्' इति । तत् तस्मात् सन्तानान्तरं ये घेदित्यस्मात्, कि त सिद्धम् ? पर आइ 'अज्ञानमेव लस्' इति । तद्विकल्पस्यार्थकि१० काविषयत्वम् अज्ञानम् अप्रतिपत्तिकं सन्तानान्तरसावलियास्य ज्ञानस्य सलिङ्गाभावेऽसम्भवादिति भावः परस्य । तत्रोत्तरमाइ---- अद्वयं परचित्ताधिपतिप्रत्ययमेव वा ॥६९॥ । धीक्षते किं तमेवार्य विषमज्ञ इवान्यया । इति । मतामयाहारादिप्रतिपन्न व व्यभिचारोशावनस्य सत्रासम्भवात् । प्रतिपत्तिरपि न निर्षि१५ कल्पात् ततस्तस्यानिश्चयान् , अनिश्चित व व्यभिचारोद्भावनस्यासम्भवात् । नापि विकासात्; तस्यायनुभयस्वभावत्वे तदसम्भवात् । तथा हि-तमेव प्रसिद्धमेव । कमेद ? परचित्ताधिपतिप्रत्ययं रचित सन्तानान्तरमानम् अधिपतिप्रत्ययो निमित्तकारणं यस्य सः परचिरह. विपतिप्रस्यको व्याहारादिः तसेच, 'असहायं न तव्यभिचारादिकम्' इत्येवकारार्थः, किम् । इत्याह-योक्षते प्रतिपद्यते किं नैव | 23 ? अयम् अनन्तरोसो विकल्पः । अस इत्याह'अयम्' इति । पत्रकारः प्रथमोऽत्र सम्बध्यते । द्वौ अवयको यस्य तवयं द्विरूप वस्तु तस्मा... दन्य अवयं तदेव यत इति, विकल्पविशेषणमपि अद्वयमिति नपुसंकमेव, परवलिनस्वातत्पु. सरस्थ । दिदसभिमिहितं भवति स्वयकरवभावोऽयं विकल्पस्त्वन्मते स्थित व्याहारायः कथं वेन यहिरयस्य वीक्षणम् १५१ . ८३३ ॥ अवीक्षपणे कथं ठस्य व्यभिचारः प्रकल्प्यताम् । सन्तानान्तरसद्भावानानं तस्मान यदरेत् ॥८३४॥ तस्माद्धेतोरनेकान्ते विकल्पो दर्शयनयम् । मुक्तस्तद्विषयों न स्यादन्यथा दितिस्ततः ॥८३५॥ 1 पात्रकामावेऽपि । २ पापकाविनामानिनो धूमस्य । १ पक्कसिटौ। ४ स्किस्पेन : ५ ब्वाइरादा।। १ व्याहाशदिव्यभिधाररिसामम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy