________________
११६८ }
प्रथमः प्रत्यक्ष प्रस्ताव
३३३.
;
एवा विकल्प इति चेत्; न; तेस्याप्यस्ववेदिनोऽर्थविषयत्वासम्भवात् घटादिवत् । स्वचेदने तुभ्य एवार्थविकल्पः स्वात । न चेदमुचितम् । तत्राप्येवं विचारे अनवस्थापतेरिति चेत् नै खपरविपयस्वभावभेदाधिष्ठानस्यैकस्यैव विकल्पस्य भावात् । कथमेकस्थानेकस्वभावत्वं विरोधादिति चेत् ? कथमन्दरविचारस्य अनेकपरामर्शाधिष्ठानत्वम् ? अति परामर्श भिन्न एव विचारोऽपीति चेत ; किं कपनया बहिरर्थवेदनस्यैकेनैव प्रतिक्षेपसम्भवात् । ५ agata तत्प्रतिक्षेप इति चेत्त न बहूनां युगपदसम्भवात् विकल्पानां वदनभ्युपगमात् । क्रमेण सम्भव इति चेत्; न; क्रमवतामेकत्र कार्ये व्यापारानुपपत्तेः, अन्यथा कन्याभावराभ्यामपि गर्भनिष्पत्तेर्ते कन्या गर्भवती दूष्या भवेत् । तस्मादेक एव परामर्शभेदेपि विचारो वक्तव्यः, तथा स्त्रपरमह्णस्वभावभेदेऽपि विकल्प इत्युपपन्नं तस्यार्थक्रियाकारविषयत्वम् । अवश्यं चैतदेवमङ्गीकर्तव्यम् कथमन्यथा सन्तानान्दरस्य परिज्ञानम् ? तत्राप्यस्य विचारस्याप्रति १० रोधात् । न चापरिक्षातस्यैव तस्य सत्यं नित्यादिवत् । न च तन्नास्त्येव विचारकरणात् । परार्थं हि तत्करणं कथं पराभावे भवेत् । संशयितेऽपि परे भवत्येव तरकरणम् -'यदि स्यात्परस्तदर्थमिदम्, न चेत् न' इति बुद्धयति चेत्; न; अनेकान्तविद्वेषे संशवस्यैषासम्भवात् तस्य 'इदमित्यमन्यथा वा इति परामद्वयात्वे सत्येवोपपतेः । सद्यात्मreate सम्भवे या त्रिकल्पेन कोsपराधः कृतो येन स एव स्वपरवेदनस्वभावद्वयारमा न १५ भवेदित्युपपन्नं ते बहिरर्थस्य वेदनम्, अन्यथा " तद्रलेन सन्तानान्तरस्याप्यव्यवस्थितेः ।
?
"
ne यावन्तरस्यैव जादेर्विकल्प बेचत्वमनुमानादुच्यते तावदनर्थान्तरस्य कम्पन कथ्यते तदनुमानस्यापि भावात् ? तथा हि-जलादिस्तद्विकल्पादनर्थान्तरम्, तद्वेद्यस्थात्, तत्स्वरूपवति चेत्; न; सन्तानान्तरेण व्यभिचारात् तस्य तद्वत्वेऽपि तदर्थान्तरस्यात् । न च नैव तद्विकल्पानर्थान्स २० व्यभिचारिणो गमकश्वम् अन्यथानुपपतिवैकल्यात् । इदमेवाह - न पुनः या चितमेव न जडमिति चित्तमात्रं जलादि तस्मिन् साध्ये, न केवलं जडरूप इत्यपिशब्दः, एवोऽनन्तरोको नयः न्यायोऽन्यथानुपपत्तिरूपः समः सरशः तत्र तदभावात् ।
i
ननु सन्तानान्तरस्य विकल्पो न तावत्प्रत्यक्षम् परचेतसां साक्षादप्रतिभासनात् । अनुमानमिति चेत्; न; लियाभावात् । व्याहारादेस्तु" न लिङ्गत्वम् गाढमूर्च्छावौ तदभावेऽपि भावात् । तद्विशेषस्य तत्त्वमित्यपि न युक्तम् असि साध्ये तस्यैव दुरखत्या | सिद्धे २५ तस्मिन् तदुद्धिरिति चेत्; न; परस्पराश्रयात् साध्यसिद्धया द्विशेषस्य तत्सिद्या च साध्यस्य व्यवस्थापनात् । तदेवाह-
१ प्यस्वसंवेभ, ब०, प०, ४०११-संवेदने आ०, ब० ए० स० । ३ - पतिरिति आ०, ब०, प०, स०४ न पर-आ०, ब०, प०, स० ५ "कथं पुनर्विकल्पैर्वग्रहणमित्यादिस्" या दि सन्दामान्तरस्य । ७ विचारकरणम् ८ इदमित्यर्थमन्य- २०, ४०, प०, स० १९ संशयस्य । १९ बिकल्पलेन | १२ २०१३ सन्तानान्तराविनाभाविनो व्याहार रादिविशेषस्य । १५ सन्तानान्तरे साध्ये |
१० विकल्पेन : १४ लिम् ।
i