SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ AAPNimeshAaitantrikalpasaHINAKAuneuwittainment .:..:::.. :: . : i न्यायविनिश्चय विवरण हास्पदत्वात् । आशक्यते यानेने योगिभायो यदिशचोपादानात् । मयतु योगिनैव यो दर्शन मिति चेत् ; इदमपि कस्मात् ! "तेकामेव विचारक्षमत्वाचावयव्यादीन; विपर्ययादिति घेत ; किमिदं तेषां 'सरममत्वम् १ २ सावत्तद्विषयत्वम् ; अनभ्युपगमात् । तत्प्रतिबद्ध विषस्वमिति चेत् । तदपि कुतः १ सेपामेव तेन दर्शनादिति च । न ; परस्पराश्रयान्५ 'तपाम्' इत्यादिमा 'तत्प्रतिष - इत्यादरतेन व तेषाम्' इल्यादेव्यवस्थापनात् । भवतु चा सति योगिनि तेन तेषामेव दर्शनम् , असति तु कथम् १. न पैकान्सेन सन्नेवासी यवील्याशङ्काचचनानुपपत्तेः तस्य पाक्षिकामाक्सव्यपेक्षत्रात् । तर विडियदेतत् । ततो विचारसाफल्यमभ्युपगच्छवा वसव्यं बहिरर्थविषयत्वं विकल्पानाम् , अन्यथोपहासात्परत्वेन दरसाफल्यानुपपसः । प्रकारान्तरेणापि "तेषां तद्विषयत्वं दर्शयन्नाइ सन्तानान्तरसद्धतेश्चान्यथानुपपत्तितः ॥६७॥ विकल्पोऽर्थक्रियाकारविषयत्वेन तस्परैः । झायले न पुनश्चित्तमात्रेऽप्येष नयः समः ॥१८॥ इति । धर्मकीतैः" सन्तानादन्यस्तच्छिष्यादिसन्तानः सन्तानान्तर सस्य पद्धतिः १५ सहावा सैय करमादिति चेत् ? शासकरणात् । न हि "तत् स्वार्थम् ; निश्चिततदर्थत्वात् , अन्यथा करणायोगात् । कालान्तरतनिश्वार्थत्वात्स्वार्थमेवेति चेत् । न ; तनिश्चयस्यापि पूर्वतनिश्चयादेव भावात् । कदाचिद्विच्छिद्येतापि "प्रबन्ध इति चेत् ; तर्हि पर एव विसिवनतत्प्रबन्ध. प्रतिपत्ता तद्विपरीतत्वादिति परार्थमेव "तस्करणम् , तह पराभाने न सम्भवति । मा भूदिति चेत् ; न ; उपलम्मान् ! सोऽपि स्वप्नादिनन् भ्रम पत्रेति चेत् ; किमस्य वचनस्य फलम् ? २० तमझानमिति चेन् ; अस्ति परः, तदभावे तज्ञापनानुपपत्तेः । इदमपि नास्त्येव बचनमिति येत् ; न ; 'उपलम्भात्' इत्यादेरनुबन्धादव्यवस्थापत्तेश्च । ततः पर्यन्ते फिश्चिमनं पार. मार्थिकं परार्थ चळव्यम् , तमच्छा थेति सिद्धा सन्तानान्तरससिः, सस्या अन्यथानुपपत्तितः, ज्ञायते प्रतीयते । १ विकल्पो ब्यवसायः । केनात्मना १ अर्धकि याकारविषयत्वेन अर्थक्रिया स्नानपानादिः तां करोतीत्यर्थक्रियाकारो जलादिः स विषयो २५ गोचरो सत्य सस्य भाषस्तत्वं तेन । कैशैयते ? तत्परैः सः अर्थक्रियाकारः परः प्रधानो येषां वैमनः । कथं पुनर्विकल्पैलादेर्महणम् ! कथं न स्यात् ! स्वग्रहणस्वभावेन 'दयोगात् । परग्रहणस्वभावेनेति चेत् ; न ; स्वभावभेदे विकल्पस्यापि भेदात्मनो भेदापर:। भवत्खन्य - E T .7CmsaviindianANINAR.KAMRPeryanmarg म : ... ....... -... . ... ....... प्रज्ञाकरेण । ३रमाणूनाम् । ३ परमाणू नामेव विचारक्षमत्वम् । ५ सत्प्रतिबन्धवि-10,. ब०, २०, स० । ६ मिना । ७-दम्व-आ०, २०, ५०, सा। योगी । ९-त! यदस-मा, २०, ५० " विकरयामा बहिरविषयत्वम् । ११ वकीसम्मा० ब०, ५०,०11९ शास्त्रकरणम् । १३शाभिश्चयप्रबन्धः १४ शास्त्रकरणम् । १५७मस्य। जलादिग्रहणायोगात् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy