SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताव ३२१ स्वविसिनियतैपि विचारः परमाणुषु । कार्यमावरणादीवि नोपहास्यमिदं कथम् ? १८२३॥ अन्यथा नीलविज्ञानात्तस्त्वं त्रैलोक्यगोचरम् । जन सर्वोऽपि जानीयात् सर्वेझोऽपि स्फुटं भवेत् ।। ८२४॥ तेषामणुषु सम्बन्धास्त्रांशमात्रविदामपि । तेभ्यस्त तत्वसंवित्तिरित्ययज्ञानकल्पितम् ।।८२५६ तश्वरवं न हि तेषां यत्तसम्बन्धेऽपि विद्यते अन्यथा साध्यसम्बन्धालित साध्यता बजेस् ।।८२६॥ लिशासिङ्गिानि विज्ञानमनुमानं यदुच्यते । तश्यता क्वचिनीस्था तबो निष्फलकापनम् ॥ ८२७|| क्षेभ्योऽप्यन्ये विकल्पाश्चेदणुतत्त्वहक्षमाः । सत्राप्यय प्रसाः स्थास्थांशमात्राषठम्बनास् ॥८२८॥ तेभ्योऽप्यन्यविकल्पाना प्रक्लुभावनत्र स्थितः । अणुतरवपरिज्ञानं न युगेनापि सियति ।।८२९।। अबश्वकस्वान्मानत्वं विचारणां यदीष्यते। अपञ्चकत्वमेवेवमतज्ज्ञत्वे कथं भवेत् ॥ ८३०॥ सम्बबालवयव असलान् । लियानरमेव मानत्वे व्यर्थिकवानुमा भवेत् १८३१६ तमार्थानवभासित्वे युक्तमर्थेष्ववञ्चनम् । विकल्पानास्ताचेदे कोरहार्ने कीर्तितम् ॥ ८३२॥ “लिलिनिधियोरेवं पाम्प्र्येण वस्तुनि ।। प्रतिबन्धासदाभासशुन्ययोरप्यवञ्चनम् ॥" [प्र०का० २६८२] इति । कथं वा सम्बन्धादपरिमानादेव क्वचिदवञ्चनम् ; सर्वस्य प्रसङ्गात् । परिमातादेवेति चेत् । न ; परमाणुनामदर्शने तस्परिज्ञानानुपपत्तेः । भवतु तदर्शनमपीति चेत् ; न ; अस्मदादी स्वाभावात् । भावे तदेव तेष्वक्यव्यादिकल्पनस्य धाधकं स्यात् । तथा च यदुक्तम्- १५ 'अत्राप्यतीन्द्रियरर्शियोगिप्रत्ययो भवति बाधकः, यदि योगी भवेत्" [प्र०वार्तिकाल. १।९१] इति ; तदत्यन्तफल्गजल्पितम् ; सनिहितादरमहाविदर्शनादेव तक्षाधने विकृधपुरपप्रत्ययमस् तत्कल्पनानुपपसे । योगिशब्देनास्मदादिरेवोज्यते तस्यापि देश्स्तोऽसीन्द्रियार्थदर्शित्यादिति चेत् । न ; 'यदि इत्यादिविरोधात् । प्रत्यात्मवेवनीयस्थारमदादिभावस्य अमान्न विधारणाम् । २ परमाणुसम्मन्येऽपि। ३ अविसंवादित्वात् । । कीर्तनम् मा०, बरु, प.स." ५ परमामुदनस्या परमाणु । . -सापनदिय-मा०, ५०, ८०, स.। दिविधामाट् आ०, १०, स।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy