SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ मार्गी ३३० १५ न्यायविमिधयविचरणे अभियोगक्षेमध्ये सत्येवमनुमछावन् । मानत्वं बेद्विकल्पानां मानद्वित्वं विलुप्यते ॥ ८२१ ॥ अमानत्वेऽप्यमानत्वादनुमानस्य किं च तैः । कथं प्रत्यक्षमानत्वं स्वशमग्नेः प्रदीयताम् ||८२२॥ इति । ५ सदाह - 'पर्वमादि' इत्यादि । पठ आदियेषां समुद्रादीनां ते पर्वतादयः । विभ ज्यन्ते विशेषेण परिचिन्ते यैवे विभागाः पर्वतादीनां विभागा पर्वतादिविभागाशेषु संविदात्मसु । 'संविदमानः' इत्यस्येह विभकिपरिणामेन सम्बन्धात् । सत्वं प्रमाणत्वम् तच्छब्देन 'प्रमाणमात्मसात्कुर्वन्' इत्यत' इहोपस्थितस्य प्रमाणस्य परामर्शः । चेति जानाति । कः ? सौगतः । कैः १ विकल्पैः व्यवसायैः । कीदृशैः ? उत्तरे प्रत्यक्षोत्तर१० कामाविभिः इयलियुक्तिमत् । अत्रोपपत्तिमाद- 'खांश' इत्यादि । सुगमम् । "आवरणं तर्हि परमाणूनामसंसर्गात्कथम् ? इति न युक्तम् न विप्रतिमावरणं काप्युपलब्धं येन तत्त्वाभावे परवाणुषु न स्यात् तथा प्रतिघातादयः । अथैवमुच्यते छिद्रत्वात्परमाणूनां संहतेः स्वात्पटादिकम् । कथमावरणं वातस्यासपस्य जलस्य च ॥ १०६४ : २५०१ Ro, T, EFT, NO, ; अवयवसंयोगमन्तरेण परमाणव एव केवलाः अव्याहतपरस्परान्तरानुप्रवेशाः कथमावरणमाजः ? अप्रोच्यते-असंसृष्टाः कथमवयविनं जनयन्ति । संसर्गच नैकदशेन तदभावात् न सर्वाना अभु मात्र पिण्डप्रसङ्गात् । संयोगस्य पदार्थान्तरस्त्र जननेनेति चेत्; तमेव संयोगं सान्तराः कथं जनयन्तीति समानः प्रसङ्गः । संसर्गे २० परमाणुमात्रपिण्डप्रसङ्गः । संसर्गचेत् किं संयोगेनापरेण तथा अवयविना ? अथ सारा एक संयोगपवयविनश्च जनयन्ति तथा सत्यावरणादिकार्यमपि किन जनपन्ति ?” [to वार्तिकाल ० १/९१] इति । # २५ - 'पर्वत' इत्यादि । विभज्यत इति विभागा विशेषाः स्वलक्षणपरमाणवः तेषु तत्वम् । किं तत् ? इत्याह-पर्वतादि । पर्वणो भावः पर्वता सा च भावेष्टकत्यमेव वंशादिपर्ववत् । अनेनाचरणमुक्तम् । पर्वदा आदिर्यस्य प्रतिघातादेः कियान्तरत्य तत् पर्वतादि । तत्किम् ? येति जानाति प्रज्ञाकरः । कः ? विकल्पैः अनन्तरविचारैः । कीटः १ उत्तरैः । नैयायिकाविं प्रति उत्तरीकृत इति अतियुक्तिमत् । अत्रोपपतिमाह-'खांशमात्र' इत्यादि । {tos ३ संसर्गाभावप्रयुक्त अभयवित्वाना तथा हि प्रति YA➡AT•, •, T», 1
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy