SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्ताचा शुक्ले शुक्लविकल्पस्य सम्बन्धाच्चेविशिष्टता । न तस्यापि प्रमाणत्यप्रसङ्गायनुमानवत् ।।८०७।। गृहीतविश्यत्वं सु स्वांशमात्राक्लम्बिनः ! न तस्व शक्यते वक्तुं यतः स्यादप्रमाणता ॥६०८॥ 'एकत्वाध्यवसायेन स्वयं दृश्यविकरूप्ययोः । गृहीतमहणं तत्र कल्प्यसे यदि सौपतेः ।।८०५॥ . एकत्वं व्यवसायस्यैवांशो दृश्यविकलाययोः । कथं यतो शिकारय गृहीवार भान् ।।६।। एकत्याध्यरसायनेत्याः पुनरुतीरणे । तदेवोत्तरमेयं स्यादमयस्था महीयसी ॥८११॥ गृहीतार्थत्वमीक्षमनुमानेऽपि विद्यते । तत्कथं स्यात्प्रमाणं यत्प्रमाणयमाञ्जसम् ।।८१२।। प्रयोजनविशेषाश्वेत्तन्मान कः स कथ्यताम् ।। निश्चयश्चन्न शुक्लादिविकल्पेनपि तदतेः ।।८१३।। प्रसूतिरिति चेन्नास्या अपि तत्रोपलम्भनात् । नियादेवमीलादौ यसो सोकः प्रवर्तते ।।८१४॥ समारोपनिषेधश्वेत्सोऽपि ध्वस्ति येन । अप्रामाण्यसमारोपो दर्शनेषु निषिध्यते ॥८१५!! नत्र तल्समारोपो यस्य तैः स्थानिषेधनम् । इति चेरिकामदानी सद्विकल्पानामपेक्षया १८१६ ॥ अरेक्ष्येत परः कार्य यदि विछत किण्वन । यदकिनिन्धरकर वस्तु किं केनचिदपेक्ष्यते ? ॥८१७॥ चतस्तेषु तदारपो गम्यतां तदपेक्षया । तनिषेधात्प्रमाणत्वं तद्विकल्पेष्यपि स्फुटम् ।। ८१८॥ उस्मानासौ" विशेषः सः, वस्तुलेशप्रहो यदि । विकल्पेषु स किं नास्ति "शुलतारुपमहात् ॥८१९ खांशमात्रावलम्यित्वाल्लेशग्रहणं कथम् । तेषु चेनुमान कि स्वांसादन्यत्र पत्तिमत् ॥८२०॥ __ 1 सम्बन्धविचरतः मा०, २०, ५, स. १२ एकत्वाद्यबस-RLD, ब०५०, प्रयोजनविशेषः। सवैमा०,०, १००। ५ चेत्तस्या अपि आ.ब.प. सादिकल्पेषु । . रचने । ८ मामाण्यसमारोपः । १३९ बा० ३१२४९.। १० समारोफनिकः । गुलस्वाद- ., ५०, स.। १ विकल्प।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy