SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रदायः २२७ 1 प्रसिद्धः स्थूल आकाशे यस्य तस्मिन् वस्तुनि सति भ्रान्तं मणिभ्रमणं यदित्यधिकृत्य सम्बन्धः तदा कामम् अतीव तान्तं साधु शोभनं मणिप्राप्याऽवगम्यते में चैत्रम् ; अनेकान्तविद्वेषिणस्तदाकारस्य वस्तुनोऽसम्भवादिति भाषः । संवृत्या तदाकारमेव वस्तु परस्यापि प्रसिद्धमिति चेत् न दृष्टासरवान्तिकेऽपि सांवृतस्यैव वस्तुनो मिथ्याज्ञानतः प्रसिद्धिप्रसङ्गात् । भवत्येवमिति चेत्; न; परमतानतिज्ञायनात् । १६४ "स्वादिवसस्यादि संवृत्यैव यदीध्यते । परपक्षाद्विशेषस्ते कस्तवा ऋतुतो भवेत् ? ॥ ७९५ ॥ त्या वास्तम् । तत्र स्वर्गापवर्गादिसुख सम्प्रापि सम्भवात् ॥ ७९६ ॥ न सर्ववस्तुवैरात्म्य निर्विकल्पादि तत्रवत् । Realese feञ्चदिष्टमवाप्यते ॥ ७९७॥ प्रयोजनवदुन्मुख्य निष्प्रयोजनमाश्रयम् । प्रेक्षाणां कथं नाम कक्षीक क्षमो भवान् ॥ ७९८ ॥ अयमेवं न वेत्येवमविचारितगोचराः ॥६३॥ जायेरन् संविदात्मानः सर्वेषामविशेषतः ॥ ५ तन सांवृतं तवमित्युपपन्नम् । rag वास्तवमेवेति चेत् न तस्य मिथ्याज्ञानादसिद्धेः । सर्वेषामपि तर्त एवाभि- १५ मतसिद्धिप्रसङ्गात् । तदाह यदि किञ्चित्स्योत् सर्वेऽमी सत्वदर्शिमः ||३४|| इवि । to अयं बहिर प्रतीयमानो भावः एवं शून्यसादिरूपेण न वा नैव एवं सत्त्वादि- २० रूपेण एवमित्यस्य इति शब्दव्यवहितस्यात्र सम्बन्धात् । इत्येवमविचारितगोचरा नापिया जायेरन् उत्पयरेन संविदात्मानो विज्ञानस्वभावाः सर्वेषां प्रवादिनाम् अधिशेषतो विशेषमन्तरेण । ततः किम् ? इत्याह- तावता तज्जननमात्रेण यदि वेत् किञ्चित् शून्यादिकं स्यात् भवेत् सर्वे निरवशेषा अभी वैशेषिकादयस्त स्वदर्शिनः स्वाभिमादिपदार्थतत्वदर्शनशीलाः स्युरिति वचनपरिणामेन सम्बन्धः । द्रव्यादीनां विचारासइत्यादययार्थत्वमेवेति चेत्; न; शुन्यादावपि तदसत्वाविशेधातु । कथं वा व्यादेर्विचारासहत्वम् १ कथञ्च न स्वास ? शून्यनिर्विकल्पवादिनो विचारस्यैवासम्भवात्, सप्तोऽपि तस्य स्वांशमात्र पर्यवसानात् । तदाह--- 3 [वयाकारमतीय तां भ०, ६०, प०, ४०। तच्छदैन । एकान्न० ए० ग भवतैयमि-आ०, २०, ५०, स० । ५ सप्तादि ० ० ०, ० ६ मिथ्याज्ञानादेव । ३ संविदा ७- অ--, ६०, प०, स० । २५ ......
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy