SearchBrowseAboutContactDonate
Page Preview
Page 393
Loading...
Download File
Download File
Page Text
________________ न्यायविनिश्चयविवरण {१६३ त्रापि समुच्चयात् । तत् अनन्तरोक्तम् 'न हि' इति सम्बन्धः कदा 'असत्त्वासतरवयोः सत्यसतश्वपत्पनीकयोरस भासतस्पयोः सतोरिति । स्यान्मतम-सांवृत्तमपि विज्ञानमसस्वादिविषयमेव सस्वसिद्धिविन्धन.न 'सत्वाविवि क्यमिति; 'तन मिथ्यात्वाविशेषात् । मिथ्याज्ञानमपि मणिप्रभामणिशानमेव तनिकाधनं तत्र मणिमात्या परितोषदर्शनाम न प्रदीपरमामणिज्ञान विपर्ययात्, सदापीति चेत् न वापि विभ्रमे सदनुपपत्ते । हि-ने मणिपभामणिज्ञान वनिबन्धन भ्रान्तत्वात् प्रदीपप्रभामणिज्ञानवत् । कथमेवं ततः प्रसस्य मणिप्राप्तिरिति चेत् ? न; सन्निहितस्यान्यत एव सत्यानासत्याप्तः । तदेवाह-- परितुष्यति नामैका प्रभयोः परिधावतोः ॥६॥ मणिभ्रान्तेरपि भ्रान्तो मणिरत्र दुरन्वयः ॥ इति । परिधावतोः प्रवर्तमानयोर्मध्ये एकः परितुष्यति मणिप्राप्या मारो विपर्ययास् । कुतः परिधावतोः ? मणिभ्रान्तरपि न केवल सदभ्रान्से । क्य तद्भ्रान्ते ? प्रभयोः द्विवचनान्मणिप्रदीपप्रभयोरिति । नामशब्देनाबारुचिमावेदयन् तत्रोपपत्तिमाह भ्रान्ती अन मणिनाने मणिर्दुरन्धयो दुरनुगमो दुरवायो वेति । तदनेन साध्यसमत्वं १५ दृष्टान्तस्य पर्शितम् । परो दृष्टान्तसमर्थनमाह सति भ्रान्तेरदोषश्चेत् [ तत्कुतो यदि वस्तु न ] ॥३२॥ इति । सतिहि मणी तत्मभामणिज्ञानात्मा भ्रान्ति सति, तस्माददाषः मणिरत्र दुरत्वयः इति दोषो नास्ति, सत्येव मणौ भवन्त्यास्ततस्तदन्वयस्यावश्यम्भावादिति भावः । तदुक्तम् "मणिप्रदीपप्रमयोमणिबुद्धधाऽभिधावतोः । मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थ क्रियां प्रति "प्र० का २.५७] इदि । स्वेच्छब्दः पराभिप्राये। तत्रोत्तरमाह-'तस्कुतो यदि वस्तु न' इति । वस्तु मणिरूप यदि न विद्यते तत् 'सति' इत्यादि कुतो न कुतश्चिदपि । तथा हि कीदृशं तद्वस्तु ? शून्यमिति चेत् : सुस्थितं तस्यास्सत्प्रापकर्वम् । सकलविकल्पविकलमिति चेत्, न तस्यायन नुभवात् । निरंशपरमानुरूपमित्यपि अद्धानमात्रम् । अनुभवप्रत्यनीकत्वात् । नानाक्यवसाधारण २१ स्थूलमिति चेत्, अाह काम सति तदाकारे तहान्तं साधु गम्यते । : :::: असतस्कयो:- प्रा०,००,०। २ प्रतवादिदि-आ०,००, स.। तन्मि-आ, २०, ५०,स.. तस्वसिखिनिहन्धनम् । ५ सत्ये मणी भा.,.,.,००६ धारते। मकन्याखदान-ब०,, प.,स-10 मविप्राः । ८ मणिकासमणिप्रापकत्वम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy