SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्तावा ३२५ प्रमाणातरप्रक्लप्तिस्तु न भवत्येव सर्वथा । प्रमाणस्यैव सद्भावात्तक्लुसिविधातिनः ॥७८८॥ इति । तत्र शून्यवादः श्रेयान् । निर्विकल्पकवस्तुवादिनोऽपि सतवं विकल्पत्वम्, 'सह निरंशादिभिर्विकल्पवर्तत इति सतत् तस्य भावः सतत्त्वम्' इति व्युत्पादनात् । तत् यथा प्रमासतरवतो भावस्य ५ तथा अतस्वम् अविकतपत्वम् न विद्यन्ते ते विकरूपा यस्य तदतत्तस्य भावोऽतत्त्वमिति ज्युत्पादनात । तदपि प्रमासतस्वतः प्रमाणस्य सचिकल्पत्वात् । वाशब्द उभयत्रापि पक्षान्तरथोतने । तात्पर्यमत्रापि सर्वविकल्पाती तस्वं न विना प्रमाणत: सिद्धयेत् । तद्विपरीतस्यापि च तरवस्यैवं प्रसिद्धिमयात् ।।७८९|| तत्र सदपि प्रमाणं सर्वरिकल्पव्यतीतमेय मतम् । यदि तस्य न प्रसिद्धिः स्वतोऽस्ति निश्श्या भावात् ॥७९॥ अधिनिश्चितमपि सच्चेत् ; स्वतः प्रसिद्धं प्रभागमविकल्पम् । सविकल्पमेव में तथा किमित्यवस्था कृतस्तस्ये ॥७९१ परतस्तत्प्रतिपत्तौ तदपि पर निर्षिकस्यमेव यदि । तत्राप्यय प्रसको भवन्नसक्यो निवारयितुम् ॥७९२॥ पुनरपरनिर्विकल्पकल्पनायामवस्थितिर्न स्यात् । तस्मात्प्रमाणभन्ने सविकल्पकमेव वक्तव्यम् १७९३॥ सस्य स्वनोऽनुभवनात् युगपत्रपपरार्थनिर्णयप्रकोः । एकान्तनिर्विकल्पं प्रभवति तस्मिन् कथं तस्वम् १७९४॥ इति । भवतु प्रमाणादेव सविकल्पकाष च भावेध्वसरवमत स्वभ्य, तत्तु न परमार्थतः, विशराक्षमत्यास् , अपि तु व्यवहारेणैव संकृतिरूपेणेति चेह; न; उतोऽसत्त्वातस्वोरिख सत्वसतस्वयोरपि भावेषु कल्पनापत्तो व्यवहारस्य सत्राप्यविशेषात् । न चेदमुचितम् । विये. धात् । यदि तेषु सरवसतत्त्वे तदा कथमसत्स्वासतत्त्वे । येत् कथं सरवसतत्त्वे इति ? तवाद सवसत्वमतवं वा परसस्वसतत्वयोः ॥६॥ न हि सत्त्वं सतत्वा तदसवासप्तवयोः । इति । माद अनन्तोकम् असत्त्वमतत्त्वं च वासभेन समुश्यात् । न हि नैव सम्भवति। . कदा १ परयोस्तद्विरोधिनोः सत्त्वसत्तस्थयोः सदोः स्थाऽसत्त्वं सतत्त्वं पर वाशब्देना २५ - - - १-मात्र बल्लति-प्रा.,.,प.स.। २ वर्षाभाषकल्पमाप्रतिपक्षभूतस्य। ३ विकरूपत्वम् ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy