________________
:.:.....
३२४
न्यायचिनिश्चयविचरणे
:--'-..--.-.-.
" -----
. -".".-
.:.:..
..:..:
अनवस्वानदोषोऽश्मनिवार्यः प्रसज्यते । तस्मान सम्भवत्येव विज्ञानं ते विकल्पकम् १७८०॥ ने चासम्भयतस्तस्मासस्वस्य प्रतिवेदनम् ।
व्योमाम्भोरहसौर यादपि तस्य प्रसखान् ॥ ६८१॥
तदेवाह-'कुतस्तत्त्वमतवतः' इति । कुतो नैव तत्वम् अद्वयम. अतयRE अविमानसहावाद्विचारान् गतमिति । एसनानुमान विचार इति प्रत्युक्तम् । अपि च,
अनुमानं भवेद्याप्ती साध्यविस्या च तेवतिः । द्वित्तियदि चाध्यक्षान पारस निःशेयसं भवेन !!७८२॥ न च निःश्रेयसपालस्वानुमान प्रकल्प्यते। विधूतकल्पनाजाले येते निवसं मतम् ॥७८३|| विकल्पः साध्यधीश्चेत्र तस्य स्वाशे व्यवस्थितेः। साध्यैकत्यावसायाश्चेत्तदेशस्यैवगुरुयते ॥७८४ वस्तुतो न तथाप्यस्ति साध्यवित्तिस्ततः कथम् । व्यामिधारनुमान यदद्व तविषर्थ भयेन् १७८५॥ यादशं व्याग्निविज्ञानमयथार्थ मवेत्ततः ।।
साडगेवानुमान चेत्ततस्तस्यानिः कथम् ? ७८६॥
सदाह- कुसस्तत्वममरवतः' इति । न विद्यते तत्वम् अद्वयं विषयस्येन यस्मिन् उद् अतत्वम् अनुगानं तस्मात् कुतस्तरवं गतमिति यदि निरंशस्य स्वतः परतश्च न प्रतिभासनम् ।
सदपि मा भून् ; सर्वाभावस्यापि यौः सिद्धान्तीकरणादिति कश्चित् । निरोतरनित्ये. तपदिपिकल्पैनिर्विकल्पस्यैव तत्वस्य परिकल्पनादिति परः । तत्राह
यथा सत्त्वं सतवं वा प्रमासत्वसत्यतः॥५०॥ सथाऽसत्वमतत्वं वा प्रमासत्वसतत्वतः । इति ।
यथा येन गत्यन्तराभावप्रकारेण सरवं ज्ञानशेयरूपस्यार्थस्य विद्यमानत्वं प्रमास. स्वतः प्रमाणभावात् । तथा तेन प्रकारेण नस्य असत्त्वमपि प्रभासत्यतः प्रमाणभावादेव । तात्पर्यम्
प्रमाणनिरपेक्षस्य सर्याभावस्य कल्पनम् । न युक्तम्, तद्विपक्षस्य तथाक्लुमिप्रसमलनान् ।।७८७१॥
२०
-.
:
...--
..
, प्रतिवेदमस्य । २-छा विचा-ता। ३ छयातिलानम् । साध्यज्ञानम् । ५ कौवस्य । तस्वमन्म-०,५०,०,
साथ 1 6 प्रभागनिस्पैजतमा।