________________
९१५९ }
प्रथमः प्रत्यक्ष प्रस्तावः
स्वतस्तत्त्वं 'कुतस्तत्र वितथप्रतिमासतः ||१७|| मिस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः । इि
"
स्वतः स्वस्मात् तत्वम् अरूपं 'तो' नैव 'सिकोस्' इत्यध्याहारः । हेतुमाह-- 'वित्त' इत्यादि । क्तियो प्रायादिनीलादिरूपो भेदस्तस्य प्रतिभासनं वितपतिभासः तस्मात् इति । एतदुक्तं भवति सकलमेदप्रतिभासविकलं हि संविदात्रं परस्याद्वै ५ चित्राकारम् सति तस्मिन् हिस्सन्तानान्तरप्रत्युञ्जीवनापत्तेः । सस्यै च न स्वतः सिद्धिः स्वतोऽपि भेदाधिष्ठानस्यैव संवेदनस्य प्रतिभासनात् तस्य च मिथ्यात्वादिति । परतस्तसिद्धिं प्रत्याचक्षाण आह- 'मिथ' इत्यादि मिश्र इति 'अन्यतः' इत्यर्थो निपातत्वात्, निपाताननेकार्थत्वात् । 'मिश्रः' परत तत्त्वम् अयं कृतो नैव सिद्ध्यति । कुल सलू ?, वितथप्रतिभासतः न हि परतोऽपि निरंशस्य प्रतिभासनं भेदयत एव तत्रापि सद्विषयस्य १० प्रतिभासनात् । तत्राय च विध्यात्वादिति भावः ।
३१३
ag a reaः प्रतिभास निरस्ते निरस्तमेवाद्वयम् परतस्तु तत्प्रतिभासनं परस्याप्यनभिप्रेतमेत्र "तस्या नानुभवोऽपरः" [प्र०वा० २२३२७] इति वचनात् तत्कथं तस्योपक्षेपः परप्रसिद्धस्यैवोपोपोपपतोति येशू आरास तस्यानुभव:" [प्र०वा० २३२६] इत्यादेर्विचारस्य फलम् ? न किचिदिति चेत्; न; असावचन- १५ eda द्वादिनो freeाशप्तेः । तस्मादु तपरिज्ञानमेव चत्कले मेदसमारोपयवच्छेदस्यापि deferrer अन्यथा वैफल्यापतेः । अतो विचत एव परस्यापि परतस्तत्प्रतिभासन feegeea ex दुक्षेपः । तदेवाह -
3
यतस्तत्त्वं पृथकू सत्र मतः कपिषः परः ||५८१| इति |
बुधः प्रतिपता कचिद् विचारात्मा परः प्रकृष्टः पृथग भिन्नः तत्र ते मतः २० अभिप्रेतः परस्य । कीटशोऽसौ ? यतो यस्माद् बुधात् तम् अद्वयं प्रतिभातीति शेषः स एव तर्हि विचारात्मनो बुधात्तस्वं प्रतीयतामिति चेत्; आह
ततस्तयं गतं केन [कुलस्तत्वममरवतः] इति ।
ततो धात् तत्त्वमयं गतं प्रतिपन्नम्। केन ? न केनचित् । तथाहि विचारो are freereaशेष एव ।
विकल्पका विज्ञानमभिध्येतरात्मकम् । aeda सम्येव निरंशज्ञानवादिनः || ७७८॥ afera सम्भवत्येव तदेतत्कल्पनं कुतः ? पररवेकिस्पान तस्याप्यन्येन कल्पनात् ॥ ७७९ ।।
१ वियतीत्या०, ब०, प०, स० २ विचकारेतस्य ०५ श्रपरिशन । ६ अम्र्य आ०, ब०, प०, स० विकल्पश्व-आ०, ब०, प०, स०
ने निरस्तमेला, ब०, प०,
२५
1.