SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ ३२२ न्यायविनिश्चयविवरणे सदसिद्ध दूषणान्तरमध्याह कथमेवार्थ आकाङ्क्षानिवृतेरपि कस्यचित् ॥५५॥ व्यवहारो भजामि मूकलोहितपीतवत् । इति । २५ अर्थे जन्मदौ व्यवहारस्वदभिदानादिः स य आकाङ्क्षायां विभ्रमाभिप्रायस्य ५ निवृत्तिः अर्थ इत्येवमुक्तिरेव तस्यास्तद्रूपत्वात् । तस्या एव एवकारस्यात्र दर्शनात् न वस्तुतोऽर्थस्वभावात् । विभ्रमैकान्ते तदसम्भवात् । तन्निवृत्तिश्च कस्यचिदेव ढालनावतो नापस्य तस्य तत्र साकाङ्क्षया अनर्थव्यवहारस्यैव भावात् । अपिशब्दः 'ब' इति शब्दार्थः, 'व्यवहारः' इत्यस्यानन्तरं द्रष्टव्यः इति । परमतं कथं नैव भवेत् ? दृष्टान्तमाह- 'अति' इत्यपि । जातिकेन विधिरमुपलक्षयति नान्तरीयकत्वात् लोहितादिशब्देनापि १० तद्विषयं व्यवहारम् । तदयमर्थः यथा नातिवधिरः शब्दार्थसम्बन्धमज्ञानानः तत्रिन्धनं 'लोहितं पीतम्' इति च शब्दविकल्पात्मकं व्यवहारं न प्रतिपद्यते तथा विभ्रमैकान्तमप्रतिपद्यमानोऽपि तत्रैषार्थाधिमुक्तिभावाभावाभ्याम् अर्थानर्थव्यवहार इत्यपि न प्रतिपत्तुमर्हतीति । परस्य मतम् न प्रकारेऽपि संवेदनानां 'विभ्रमः तत्र तेषामप्रवृत्तेः "नान्योऽनुनीलज्ञानस्य बुद्धयास्ति" [० वा० २१३२७] इति वचनात् । न घाविषये विभ्रमः ; १५ पीते सत्प्रसङ्गात् । तन्न सद्वत् रूरूपे तस्करूपनम् स्वरूपस्यानुभवाधिष्टितत्वेन परमार्थसत earea, अन्यथा सकलव्यवस्था वैफल्योपपतेरिति । तत्राहू " १९५७ अनेक सन्तानानस्थिशनविसंविदः ॥५६॥ अन्यानपि स्वयं प्राहुः प्रतीतेरपलापकाः । इति अनर्थान् अविद्यमानवियान् प्रत्ययाम् प्राहुः प्रतिपादयन्ति ' प्रत्ययान' इत्यध्याहा २०- रात् । कीदृशान् ? एकसन्तानान् अभिसन्तानाम् । पुनस्तद्विशेषणम् अस्थिन् क्षणिकान् अन्यानपि मित्रसन्तानानपि तादृशाम् प्राहुः स्वयं यौarः । तद्विशेषणम् अविसंविद इति । न विद्यते स्वपरविषयतया विविधा संवित् सम्यग्ज्ञानं येषां ते तथोक्ताः । कुतस्ते तथेति चेत् ? आह-प्रतीतेरपलापका यत इति । प्रतीतेः स्वपरविषयतया लोकप्र सिद्धा अपना तेषाम् अविसंवित्वं न पुनर्वस्तुतस्तदभावादेष, अन्यथा सन्तानसन्दा - नान्तरतद्रवानेकत्व क्षणभङ्गादीनामप्रतिपचिप्रसङ्गाम् । तदनेन प्रतीत्यपलापामधेयवचन तेषामुपदर्शयति । व पं संविदद्वैतमेवेति चेत् दत्तमत्रोत्तरम् -'अद्वयं निर्भासम् इत्यादिना । तदेव 'विस्तारयन्नाह मी या वादि-आ०, ब०, प०, स० इत्यादिमु ० ० ८०स०॥४ तत्व-आ०, ब०, प०, स० । ५ शब्दश्चेदिति मा०, ब०, प०, स० विभ्रम-आ०, ब०, प०, ४. ७-घदरवारप्र-०, ४०, प०, स०१८ विस्तस्य ४०, प०, स० ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy