________________
३२०
न्यायविनिश्चयविवरणे व्यक्तः शब्दार्थः। साययोर्थस्तून्यते-यदिन्द्रजालस्वप्नादिविषयेषु विप्लकच्या प्रत्ययत्वमन्यद्वा न उजाग्रदर्थविषयेष्यस्ति, स्वयमेव प्राणिनां सत्र विप्लवप्रतिपत्तिप्रसङ्गेन धनुमानस्य वैकल्यापत्त। अनुमानान्तरेऽप्येवं प्रसङ्ग :, कुसकत्वादेरपि घटादायनिस्यस्यव्याप्ततया प्रविपन्नस्य शब्दे धर्मिण्यभावात् । भावे स्वत एव पुंसां नाप्यनित्यत्वप्रतिपत्तो, अनुमान ५ वैफल्याविशेषादिति चेत् ; सत्यम् । तत्र वालावलागोपालादीनां स्पत एवानित्यत्वप्रतिपत्तिः ।
न चैतावता तपमानवैफल्यम् ; आगमाहितसंस्कारस्य तत्र मिसरवाथ्यारोपे तस्य तव्यपच्छे. दार्थत्वात् । जाणत्यत्ययेषु त्यागमवतामेवै विष्ठवप्रतिपत्चिन बाअदीनां "शमाण्य व्यवहारे" [प्रमा० १७ ] इत्यस्य विरोधात् , बालादिपरिझानादन्यस्य व्यवहारस्याभावात
'सस्य च विप्लवगोवस्त्र 'कथं ततः प्रामाण्यव्यवस्थापन विप्लवब्यवस्थापनस्यैवोपपत्ते ? १० तस्मादविष्लवज्ञानमेव तत्र 'सेपाम् । न च विप्लयात्मन एष "प्रत्येयत्वस्य तत्र
भावे तदुपपन्नम् । सत्यपि "तस्मिन्नविश्वसंस्कारादुपपन्नामेडेति चेत् ; न ; वेषाभिदानी तत्संस्कारहेतोरनुपलम्भात् 1 न याहेतुकस्तत्संस्कारो नित्यत्वापतः। प्राक्तनात्तत्संस्कारादिति चेत् ; न; "स्वरूपसत्यस्येऽपि प्रसङ्गान् , तस्यापि संस्कारयलादेव सत्यतथा परिज्ञानसम्भषात्
वस्तुतो विप्लयस्यैवोपपत्तेः । कथं पुन: स्वरूपविलये अहिविप्लवपरिक्षानं सत्येव "तविधये १५ सदुपपत्तेस्तस्य तदपेक्षत्वादिति चेस् ? कथामिदानीमेकचन्द्रादिविप्लवे द्विचन्द्रादिविप्लवपरि
हानम् ? सत्येकचन्द्रादेरविप्लवत्वे द्विचन्द्रादिविलयस्यापि परिक्षानसम्भवात् । परिकल्पितेन 'तक्षविप्लवेन तैपरविप्लवपरिज्ञानमिति चेत् ; स्वरूपाविप्लवेनापि तादृशेनेच बहिर्षिलवपरिज्ञान भवतु विशेषाभावात् । तत: स्वरूपबदसंस्कारबलोपनीतमेव बहिरर्थसत्यत्वमिति न विप्लयात्मक
"तस्प्रत्ययेषु प्रत्यक्त्वम् , बारादीनामपि तत्र विश्लयप्रतिपत्तिप्रसङ्गात् । न चैवम् , अविप्लवपरि२० ज्ञानस्य तत्र तेषां भावादित्यसिद्धो हेतुः, अतश्च सद्वादिना जश्त्वमिति । तथा च "यज्ञातश्चम ( यज्ञातमाश्चर्य ) दाह
तत्र शौद्धोदनेरेच कथं प्रज्ञापराधिनी ||५३।। बभूवेति वधं तावत् बहुविस्मयमास्महे । इति
तत्र जामस्प्रत्ययादिप्लके शौद्धोदनेरेव सकलझानधन्यस्मन्यस्य धुद्धस्यैव म चाण्डा २५ लादीमामल्पप्रज्ञानां कथं प्रज्ञा बुद्धिः अपराधिनी स्खलपक्ती "सर्वमालम्बने भ्रान्तम
प्र०वार्तिकाल २११९६] इत्युपदेशात् भूव इति एवं वयं परीक्षापाषा सावत् क्रमेण ।
"
"-.
--
-....
1-4सूच्य-10,40,4..! २ शब्द।। मीमांसकायम ४ -रोपित -80,400 स.1 अनुमानस्म । ५ बौलानाम् । ६ मालादिमवहारस्य | . कृपक्ष सतः , 4, ५., RI
आम्स्प्रत्यये । ९ वालावलादीमाम् ।।. प्रत्ययस्य भा०, २०, स.। ११ विलबारमनि । १२ संवेदनस्वरूपसरवत्वेऽपि । १३ स्वरूपाविश्वे! ११ महिर्षिश्वोपफ्छ । १५ एकचम्दाविप्लवन । विचन्द्र । १५ परिक हिपने पात्रयमेधु। १९ यज्ञाश्वतदर तबाह मा | वशवदस तदाह स. या दर्ग सदाइ याच वयं तदाह 4.1१०-शानदन्यामन्य आ०, २०,स।