SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ प्रथमः प्रत्यक्षप्रस्तावः कल्पनया सत्त्वान्न दोष इति चेत् ; न; 'तत ए३' इत्यादेः 'अनित्थम्भाववत्' इति पर्यन्तस्था. त्रापि समानस्वान् । यदि वा, भेदः "तमेव प्रा(भा)न्तमनुभरति सर्वम् , तस्यैव भासा भासि" [कठोप० ५.१५ ] 'इत्याम्नासः पुरुषाधीनो भेवप्रतिभासस्तत्पर्यनुयोगः 'कथमयम्' इति प्रानः, तस्मादिति । परतो भेदप्रतिभासे पुरुषायसतथा सवाम्नायो विरुद्ध्येतेति मन्यते । ५ परसो द्वयनिर्मासं त्रुवाणः प्रतिपीडयेत् । पुरुषायतद्वारमामनन्तं मिडागमम् । ७६९।। विवेकाशसमुद्दिश्य प्रतिपत्तारमागसः । पुरुपाझेदनि समन्वाहेति मतं यदि ॥७७०11 परतो भेदनिर्भासः कस्येदानी विवेकिनः । 'नविकेऽनुपायत्वास्परस्यैवानवस्थितः ।।७१॥ कल्पनातः परं स्थाच्चेसैव कस्माद्विवकिनः। विभ्रमाद बलिनस्तहि वियेकी सुमहानयम् ॥७२॥ विभ्रमप्रतिरोधी हि विषेक: सार्वलौकिकः। सथास्ति विभ्रमश्चतिम श्रद्धेयमिदं वचः ।।७७३|| सत्येव पादत्रे तस्य सद्विरोधोपकल्पने पाटवं किमिदं पुंसः स्वरूपग्रहणं यदि ॥७७४॥ वस्किमुल्पनमात्रस्य विवेकस्य न विद्यते। तथा चेत्तस्य बेचं स्यावविद्याकल्पितं परम् ॥७७५|| ने विवेकस्तथा बासौ मिध्यार्थस्वासदत्यवत् । में विवेकाभयं तस्मात्परतो भेदभासनम् ॥७७६।। ततः सूक्तम्-'भेदपर्यनुयोगतः' इति । कुतश्च मेदप्रपञ्चः परमार्थसप्रेव न भवेद्यतस्तस्य कुत्तश्विक्षारोपितत्य परिकलायेत ? अतिसंहस्सरमपञ्चस्यैव परमात्मनः कदाचित्प्रतिवेदनादिति चेत् । म ; ताशस्य कदाचित प्यनुभवाभावात् । तदाह-'प्रतिसंहार' इत्यादि । तम्नाद तबादः श्रेयान् । विभ्रमवाद एवास्त्विति चेते. न तस्य 'विप्लस' इत्यादिना प्रसिक्षेपात् । तदेव न्याचक्षामस्तस्यविक्षेपमेव दर्शयति- इन्द्रजालाविषु भ्रान्तामीरयन्ति न चापरम् ॥५२॥ अपि चाण्डालगोपालवाललोलविलोपन । इति । ...-....-- - श्वेता मुण्डको ३२.२ -सलथायासतदा-1, ब., ५०, सा, विवेकाशक्तिम्-०,०,१०, स! विवेकस्य । ५ विझविशेषकसनायाम् । धियः आ.ब.प.। -एरिसाब, ५०,०।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy