________________
११८
म्यस्यविनिश्चयविवरणे
[५॥५२ सम्भवति' इति प्रश्नः तस्मात्तत इति । कथं खल स्वम एव विभागरूपतया प्रतिभासमान. सविभागमुपपन्नाम् ? विभागस्यासत एष प्रतिभासनादिति चेत् ; कथमिवानीमसदवमासि. नस्तस्य सम्यग्ज्ञानत्वम् ? यतस्तरमाम् दुःखहेतुहाणं प्रकरप्येत, मिध्याज्ञानात्तदयोगात नित्यादिक्षानचत् । अभिमतच सतसात्प्रमाणं परस्य, "मेरात्म्यदृष्टस्ताक्तितोऽपि वा" ५ [प्र०या० १३१३९ ] इत्यत्र युक्तिशब्देनातवेदनस्यापि तप्रदायकारणतया प्रज्ञाकरण 'व्याख्यानात् । तदेवाह-भेवपर्यनुयोगतः। भेदस्तत्प्रहाणकारणत्वविदोषः तत्पर्यनुयोमः 'स कथम्' इति प्रश्ना तत्त इति । तन्न स्वतस्तस्य द्वयनि सत्वम् ।
परतोऽपि नेत्याह-नापि' इत्यादि । उपपत्तिमाह-भेद' इत्यादि । परमेष भेद. स्तस्य पर्यनुयोगः 'तत्कथम्' इति प्रश्ना, तत इति । अढते परस्यैवासस्यादिति मन्यते । १० कस्पितं तत्सत्त्वमिति चेत् । न; सत एव तत्कल्पनायोगादसवात् । कल्पनया सस्पश्चेत् ; ने;
परस्पराश्यात--'कल्पनया सत्त्वम्, ततथ कल्पना' इति । अन्यत इति चेत् ; न; सत्राप्येवं प्रसङ्गात् । "तस्याप्यन्यतः कल्पनानामनवस्र्थात् । मानप्रस्थानम् , अमादित्वातत्यन्यस्येति चेत् ; कुतस्तत्सिद्धिः १ स्वत इति चेत् ; न; स्ववेदनस्य वस्तुसत्संवेदनधमेल्वेन बायोमात् । “सबपि विकल्पितमेवेति चेत् ; कथं ततः करिदित्यम्भावस्य सिद्धिः अनित्यम्भावस् ? १५ कुलो वा परमार्थसन्नेव सधन्धो न भवेत् ? प्रतिसंहततत्प्रवन्धस्यय संवेदनस्य सत्यभ्या
सपाटके प्रतिवेदनादिति चेत्, न; कदाचिदपि संदनुभवाभावात् । तदाह-'प्रतिसंहार' इत्यादि । सुन्योधम् ।
एशेन पुरुषाद्वैतस्यापि द्वअनिर्मासत्वं प्रयुक्तम् । न हि तस्थापि स्वतस्तविर्भासत्वं भेदपर्यनुयोगलः । भेदस्य 'एकमेवेदमद्वितीयम् इति विशेषस्य पर्यनुरोगान् ‘स कथम्' इति २० प्रश्नात् । न हि स्वत एव भेदेनगावभासमानस्त्र सद्विशेषसम्भवः । भेदस्यासत पव प्रतिभासनात्त
सम्भव इति चेत् । कथमसदरभासिनस्तस्य सत्यज्ञानत्वम् । यतः "सत्यं ज्ञानमनन्त॒ ब्रह्म" [ तैत्ति, २३२११ इत्याम्नायेत । मिथ्याज्ञानत्रे तु कथं तदर्शनारसफलदुःखनिरहणम् ? यत इदं स्वाम्नातं भवति--
"भियसे हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः ।
सीयन्ते चास्य कर्याणि तस्मिन् दृष्टे परावरे"।" [मुण्डको० २१२१८] इति ।
तन्न तस्य स्वतोद्वयनि सत्यम् ।नापि परतो भेवपर्यनुयोगतः तदद्वैते परमेव . भेषस्तस्य पर्यनुयोगतः तत्संभवप्रश्न; कथमसावतव्यापत्तेः' इति ततस्तस्माविति । परस्य ..
मा. श्रा.. ६०, ५०, १० २-तमान्दवेद-भाग, २०, ५०, स. ३ "मक्षा युक्तियोगः - परस्परसातासम् , अ सरपिगोडी" य. दार्विकाल ११३९४-५ स्क्यंगि मा०, ५०, up सः। ५ तत्राणन्यतः अब०, ५०, स.। ६-स्थानम् ना-भा०,३०,५०,०। . वस्तुसंसं संदे, मा०,०, १०,स। वेदनमपि । १ संवेवनानुभक्षभासा । १. एकमेकाहिलीयमिति विशेश्य परम्परे भा०, प प ,।