SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प्रथम प्रत्यक्षप्रस्ताव भावान् । 'तन्मात्रादेव तावः किन्तु तन्मनमाधुसंस्कृतादेव, तदुपसंस्कृत हि तज्ज्ञानम् , इतरनिरवशेषाविधायिलासानुपरमयत् बारमानमा सुपरमयति "यथा पयः पयो जरयति स्वयमपि जीर्यति, विषञ्च विपान्सरमुपशमयति स्वयमपि उपशाम्यति, उपरतसकलसद्विलासबेलाययम्य स्वत एव निष्प्रपन्चमात्महस्वं प्रकाशत इत्येषम्मकार शब्दज्ञानस्य सत्प्रकाशनिबन्धनत्यमिति चेत् । ननु, अयमप्यर्थः कुतश्चिदाम्लायज्ञानादेय हातयः । तस्यैत्र सिध्यात्ये ५ तज्ज्ञानाकर्थ तत्प्रतिपत्तिः । न चापरमुपायान्तरं यतस्तत्परिज्ञानाविश्वप्रीतीनिकमेवेदम् "संहताखिलभेदोऽतः सामान्यात्मा स पतिः । हेमेर परिहार्यादिभेदसंहारचितम् ॥” [ब्रह्मासि० ११३] इति । तन्न भेदप्रपथ्यसंहारवती बेला नाग काचिच्छक्यनिरूपणा यस्यामात्मतत्त्वस्य निष्प्रपञ्चस्य प्रकाशन मिति चेन् । संविदव तस्यापि कथं विचारझाने प्रकाशनम् ! तस्यापि विकल्प- १० नावस्तुगोचरत्वाद् अन्यथा सस्य सगोचरत्वविरोधात् । एकप प्रत्युत्पन्नविचारमानस्वैर सकलयालमेवारोपप्रलयोपनिपातेन तदमप्रकाशनास निष्फलमेर सदभ्यासोपकल्पनं भवेत् , "तस्यापि तत्प्रकाशनान्यस्य फलस्याभावात् , सस्य च प्राथमिकादेव विचारज्ञानादुरपतेः । अभ्यासपरिपाकाधिष्ठितमेव "ता प्रकाशनिबन्धनं न केवलम् , "तत्खलु निखिलमप्यपरमध्यारोपमपाकुर्वत आरमानमध्याकरोति यावदायेपावित्याप्तस्य, यथा प्रदीपस्तैलवायर्यादिकं प्रति- १५ संहरनारमानमपि प्रतिसंहरति । संहतसकलभेदारोपवेलायां तु तव तस्य स्वतः प्रकाशनमिति चेन् ;न ; अस्यास्वर्थस्व कुतचिद्विकल्पादेवावगमात् । तस्य च मिथ्याज्ञानत्वेन सहवामानु. पायस्वात् , उपायान्तरस्य चाभावात् । तस्मादिदमप्यपातीसिकमेव """ग्राहग्राहकवैधुयोत् स्वयं सैच प्रकाशते ।" [प्रा० २।३२४) इति । सन्नात्रापि विकल्पप्रतिसंहारबती बेला नाम कादिच्छनिरूपणा यस्यां सदा तस्य । स्वतः प्रकाशनमुपकल्प्येत । तदेवाह-- प्रतिसंहारवेलायां न संवेदनमन्यथा । इति । क्यमेतत् । इदमपरं व्याख्यानम-यदुक्तम्-'अद्वयं द्वयनि सम्' इसि । कुतस्तस्य" सग्निसत्यम् ? स्वस बेति चेत् ; अत्राह-'न स्वतः' इति । उपपत्तिमत्रा-'भेवपर्यनुयोगसः इति । भेदः संवेदनस्याविभागलक्षणो विशेषरतस्य पर्यनुयोगः 'स कथं --..-.-.-.-.--. ...... -.-..-.-... . शब्दापादेव। २ -परकृतादेव। ३ शन्दानम् । " "या पर पो जरवति स्वयं च जाति वा विष निशान्तरं शमयति रश्य र शाम्यति"-- हासिक पृ.१२। ५ आम्नायवैच। -सती. तिक-श्रा, २०, ५०, परिहार्य कारकम् । ८ मगरे प्रपलसंधारयति वेला पा .१०स.। २-पिकरी पतस्वेन बारच.,०, सं०11.मासस्यापि विचारतानम् । १२ पिचारशावस्य । - वांतद-मा०,००, स. १५ निहत्यस्य-1 १५ "तस्यापितुपचीसस्थान व मेद प्रकाश"-या. 11-एर यस मा. २०१० स. स्व जि-पा०, २०, ५०, स.।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy