SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३१६ न्यायविनिश्वयविचरणे ૧૨ 'needs कोsयमापस्य व्यवच्छेदो नाम ? नाश पयेति चेत् ; न; तस्य fareedavedisarreः । तस्यैवाशक्तिकरणमिति चेत ; न; तस्य निषेत्स्यमानत्वात् । तदेव संवितमिति चेत्; न; तस्मापि कार्यशपतेः । न चेदमुषितम्- "न कारणं न कार्यं च तत्" [ ] इति स्वयमभ्युपगमात् । कीदृशं च वत् ? निरंशं परमाणु५. मात्रभिति चेत्; न; तस्याप्रतिवेदनात् भवत् । "चित्रमेव तत् "चित्रप्रतिभासाध्येकैव बुद्धि " [ वार्तिकाल० २१ २१९] इति वचनादिति चेत्; किमिदं चित्रमिति ? नानामाद्याकारभिति बेल; न ; तथा नानाशस्यापि प्रसङ्गात् । को दोष इति चेत् ? न; एकया शक्त्या आत्मनः तदन्यया व सदपरस्य परिज्ञानापतेः तथा च परमार्थत एक ग्राह्यHeart areatar तस्यायेपि यतस्तद्व्यवच्छेदद्वारेण ततनिरूपणम् ? यदि ९० परमार्थत एव वद्भावः; कथं तद्विकलतया संवेदनस्य विकल्पप्रतिसंहारवेलायामनुभवो नारोपितस्यै ? वैकल्यानुपपत्तेरिति चेत् न निष्प्रपरस्यात्मन एव तदानीमनुभाम् । प्रपञ्चज्ञानस्यैवारोपितविषयस्वोपपत्तेः । तदुकं कैचित् } "कृतिसंहारे स्वयं सदव्यवति ||" [ष० ३१२/११] इति । तथा परै: १५ i "अध्यारोपापवादाभ्यां निष्प्रपञ्चं प्रपच्यते ॥" [सर्ववेदान्त० २५] इति । मात्रमेवैतत् निष्प्रवस्यात्मनः स्वचित्यननुभवादिति चेत्; न; माद्यादिभेदविलस्य संवेदनस्यायनमुभवात् । अननुभवमपि सद्विचारावगम्यते विचारणैव तदभेदारोपं व्यवच्छि Per] सदस्यस्यापि प्रत्यायनादिति चेत् न एवम् "आम्नायादेवात्मनोऽप्यवगमप्रसङ्गात् । तेनैव "प्रपश्वारोपं प्रत्याचक्षाणेनात्मनोऽपि 'धुंडानुपस्थापनात् । वत्प्रपञ्चाख्याने किमवशिष्यते २० यस्यात्मस्वेन बुद्धायुपस्थापनम् । श्राह्मादिभेदत्याख्याने कस्यावशेषो यस्य संवेदन बुद्ध समर्पणम् ? 'तेंद्भेदसाधारणस्य प्रतिभासमानस्येति चेत्; अन्यत्रापि तस्यैव किन्न स्थान कथमेवमात्मसंवेदनयोर्भेद इति चेत् ? आत्मनो नित्यत्वाद् अम्यस्य तद्विपर्ययात् । f 2 1 कथं पुनरात्मनः शब्दाने प्रकाशन "तस्याविद्याभेदत्वेन मिध्याज्ञानत्वात् ? न हि मिथ्याज्ञाने वस्वप्रकाशनम् ; तन्मध्यात्वस्यैवाभावापतेः । एवं हि प्रत्युत्पन्नशव्यज्ञानमात्रस्यैव २५ मेयोपनिपातेन प्रवृत्त्यादिः सर्वोऽपि संसारख्यापारो न भवेत्, आत्ममनध्यानाधुपदेशापार्थकतां प्राप्नुयात् तस्यापि तत्प्रपञ्चयार्थत्वात् तत्प्रलयस्य च शब्दज्ञानमात्रादेव 1 सोम २ प्रायः दिभेदसमारीपस्थ । ३ मा ४ विमानमैव मा २०, प०, स० ५ स्यामा० २०, प०, स० संवेदनाद्वैत । ७ महाकाराकान्तस्य ८ - शनितिवि ०, प०, स० । ६ अनुभवायमपि संवदनम् । १० अम्नायादेवायास्म - ० ० ० ११ मायेने १२ चा ० ० ए०, स० १३ वृद्धा उभा०, ब०, १०, स०१४- नर मायादि -आ०, ब०, १०० १५कापिभेद. १६ शब्दसामस्य ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy