________________
१३५१]
प्रथमः प्रत्यक्षपस्तावा
बिम्पयोर्मुस्खस्यैव परिशुद्धिर्न तत्पतिविम्यस्य तस्य मणिकृपाणादेः रागादिना कालुष्य. स्योपसम्मानः । सदभेदेऽपि प्रक्षण एव नित्या परिशुद्धिर्न जीवस्य तत्राविद्याकानुष्यस्योपलम्भादिति चेत् ;न; प्रतिबिम्यस्य भ्राम्स्युपदर्शितस्वेनावस्तुसतोऽपि मुखादभेदानुपपत्तेः, सहन्भुवस्थाप्यवस्तुसत्त्वप्रसङ्गान । 'ममेवं मुखम्' इत्यभेदपरामर्शोऽपि तत्र साश्यातिशयादेव पित्रार्पिशात्माकारषात् , नाभेदात् । अभेदे तु वस्तुतस्तत्रापि मुखप्रयोजन भवितव्यम्, न ५ वैवम् , आलापकवलप्रसमादेस्तत्रानुएलम्भात् । अवस्तुससः कथं प्रतिभासनमिति येत् ? 'भुखतव्यतिरेकवत्' इति भूमः । जीवोऽपि भ्रान्त्युपदर्शितत्वाधस्तुसनेवेति चेत् ; व्याहत्तमेस्'अवस्तुसंश्च ब्रह्मणश्च न भियते' इति, ममणोऽप्यवस्तुसस्थापत्तेः । ब्रह्म तस्माद्भिद्यत एव स एद तु ब्राह्मणो न भिद्यते तस्मादयमदोष इति चेत् । न जीवस्य तदभेमन्तरेण प्राणोऽपि 'तझेदानुपपत्तः भेदस्योभयनिष्ठत्वात् । तस्मादश्रद्धेयमेवेदं भौतोपाख्यानयत् । तद्यथा-कूपोप्रा- १. मस्य समीप प्रामस्तस्कूपस्य निलयं दूर इति । तस्मानरियस्य ब्रह्माभेदे ब्रह्मण्येऽपि तदभेदस्यायश्यम्भावात् । यद्दविद्या कालुष्यं जोवस्य या प तत्परिशुद्धिरागन्तुकी "तदुभयं प्रमापि ममाथि) "परिस्पृशम्त्ये (शत्ये)वेति म सुभाषितमेतम्-"तुद्धि सदा विशुद्ध नित्यप्रकाशमनागन्तुकार्थम् [ब्रह्मसिक पृ० ३२j इति । "तथेदनाप-"तस्मादविद्यया जीवाः संसारिणो बिनाया विभुच्यन्ते" [अक्षासिक पृ० १२] इति । ब्रह्माधिष्ठानस्य सदाविशुद्धत्वादेरभेदे सहि १५ जीवेऽप्यनुपातात् । भिशाय एवं जीवो ब्रह्मणः कल्पनारोपितत्वात् , ब्रह्मा तद्विपर्ययादिति चेन् ; का तर्हि तस्य" परिशुद्धिः "स्यात् यदन्वितो जीवस्वभाव! प्रपञ्चक्लियत्नेन व्यपदिश्येत १ अविद्या कालुमि तिरेवेति चेत् । न; स्वतोऽपि निर्मुक्तिप्रसात् , स्वरूपस्याभ्यारोपितस्याविद्याममत्वात् । अवस्विति छन् । न; नीरूपस्य तन्निर्मुक्तिमात्रस्थासम्भवावित्ति प्रसिपादनात् । तन्न परिशुद्धो जीवस्वभाव एव सरप्रपञ्चविलयः तत्परिशुद्धरेकापरिज्ञानान् । २०
भक्तु नित्यपरिशुद्ध अव "सद्विलय इति चेत् । न ; नित्यस्य विलवस्य प्रसङ्गात् । तथा च किं तत्र परापेक्षया नित्यस्य निरपेक्षत्वात् , निस्ये तद्विलये "परस्थाभावाच्च । ततो यदुक्तम्-"अश्यिया अवणादिलक्षणया अचिौर निवर्त्यते मृत्युरित्यविद्यैवोच्यते" [प्रकासि०४० १३] इति । तत्पतिविहितम् ; नित्ये भेरप्रपञ्चविलये निवानियतकयोरविश्योरेवासम्भषे वचनस्थासम्भवश्वियरषान् । तत्र इत्पञ्चविलयः कश्चिदपि शक्यनिरूपणो २५ यद्वारेण परतः प्रजापतेनिरूपणमिति घम् ।
प्रतिविम्यस्य । २ चित्राप्तिाकारवत मा०, २०, ५०, १० । चित्रादितनारमारवत् पा0(1) प्रतिक्वेिऽपि । प्रतिविम्बस्य । ५ अवस्तुसती भावात् । । सद्भेद-मा०, २०, ५०, स.। प्रअमेर । * श्रीवभेदानुपपतेः । ८ भौतापमा०,००, स. १ ९ तस्य फूपस्य पाल, ब०, ५०, स. १. सद्भदस्य ० ०, २०, ० "तद्वतम् सा । १२ रुपयस्वेरे-सा- I 12-काकाम् , या, १०,०11.तथापि पा०, २०, प... ५ जीवस्य । १६ स्याद्वाजीषेप्यनुक्लिय-प्रा., म., १०.स.in व भा.,40, १०, .1 14 प्रपत्रनिमयः । १९ वाम्मायादेः।