SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ . .orm :TTER ३१४ न्यायविनिश्चयविषरणे स्यान्मसम्-- तेन तस्य प्रतिविधान तस्यावस्तुत्वात् । न शुवस्तु वस्तुरूपप्रतिविधानाय समर्थ सरश्रयम्दादिवचन्द्रादेरिति ; बदसतम्; आरमावतस्याप्येयं परतः प्रतिभासप्रसमाम् , परमप्युकन्यायेन तव्यापत्तिनिवन्धमत्याभावात् । कथं : पुनः परतस्तस्य प्रतिभासः । कथं बन स्थान् ? परस्याविद्यामयत्वात् , अविधायाश्च मियाज्ञानत्वात्५ "अविद्या माया मिध्यामास:" [नसिक पृ० ९] इति मण्डनेन सदाभिधानात् । न च मिथ्याज्ञाने तत्त्वप्रतिभासनं तज्ञानत्वविरोधात् । तस्वं च पदव सस्यैव परमनि- .. श्रेयसत्येन परभ्युपगमात् । तदेतत्प्रेयः पुत्रात् प्रेयो मित्रात प्रेयोऽन्यस्मात्सर्वमान्य [हदा० १।४८] इत्याम्नायादिति थे ; न, संघिदव तस्यापि तद्वत्परतोऽनलभासनापो परस्य विकल्पत्वेनावस्तुप्रतिभासिस्थात् "विकल्पोऽवस्तुनिभीसः [ . ] इति १० वचन्तात् । न चारस्तुवेदने वस्तुप्रतिभासनं सदनस्वविरोधात् । बस्तु च तदष्ट सं..तस्यैव काष्ठाग मानसी : TERRY, "पद्यद्वैते न तोषोऽस्ति मुक्त एवासि सर्वधा" प्र० वार्तिकाल० १।३६] इति वचनात । सत्यम् ; न परतस्तत्प्रतिभासनं प्रामादिभेदसमारोपठ्या च्छेदस्यैव ततो भावात् । सति हि नव्यवच्छेदे निर्याकुलं स्वत एष तदरमासनं तभ्याकुलर हेतोसवारोपस्याभावादिति चेत; म; आरमन्यपि समानत्वात् । न हि तस्यापि परतः प्रतिभासन१५ । तत्रापि परस्थानायादेः प्रपञ्चापनिवारण एव व्यापारात् , सनिवारणे व स्वत एव तस्य निाकुलमरमासन ब्याकुलस्वनिवन्धनस्य सदारोपस्थाभावात् । सदुष्का "आम्नायता प्रसिद्धिच कवयोऽस्य प्रचक्षते । भेदप्रपञ्चविलयद्वारेण च निरूपणम् ॥" [ ब्रह्मसि० ११२ ] इति । "कः पुनस्तत्रपळचस्य विलयो नाम ? मीरूपं निवृत्तिमात्रमिति चेत् ;न, "तस्यानिरूपित्त२० रूपस्य कार्यत्वानुपपत्ते; कारणत्यवत , अन्यथा वस्यैव सकलपकारणत्वेन ब्राभायोपपत्तेः तदुपरस्य निरतिशयानन्दादिरूपस्य महामः परिकल्पनमप्रयोजनमेव , सत्प्रयोजनस्यान्यव परिसमानत्वात । वन्न तनिकृतिमा पहिल्या नापि भेदप्रतिभासकालुप्यपरिशुद्धों: जीवस्वभाषः, तस्य ब्रह्मणो भेदे "तस्यैव तवारेण निरूपणापसेर्न प्राणः । ब्रह्मणश्च तथा निरूपणमभितम् "नमस्यामः प्रजापतिरित्या २५ "नन्तमाम्नाय" [ ] इत्यादेवनान् । मास्येव "तस्य "स्माद: "अनेन जीवनात्मना" [ छान्दो० ६.३१२ ] इति जीवनाझपोरभेदस्याम्नायादिति चेत् ; ; ब्रह्मवत्तस्यापि" नित्यपरिशुद्धिप्रसशास् , अभेदस्यैवलक्षणस्वात् । अभेदेऽपि. मुखसत्यसि भेदेन । ३ भेदस्य। ३ री यतोऽस्तु अतः न होन अशावेत्यादिन्याबैन । ५ सद्वैतव्याधात । ५ देतत्व । ६ मिथ्यासानाय । - मस्सुवेदनल व सं गा .प०,०। ९-ईदा इति पैन परसः सा-या ति देश सः भा०,१०,१०।14 सौगमा प्राह । निवृतिपत्रस्य । १२-परिमित सुमो आ०,००, स दस्वभावस्वैव । १५ -स्यमन्तस्यान्या-मा-20०,०५ जीवस्य ।। 1 ब्राणा। 10 ओवस्थापि ।
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy