SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ १५१] प्रथमः प्रत्यक्षप्रस्तावः ३१३ अवयं संवेदनहत्त्वम् आत्मलस्यान पनि संग्राह्मादिभेदनि सम् । इव शब्दोऽत्र वत्र्यः । तनि से तनि सवचनादग्निर्माणवक इत्यादिवत् । कदा तवयम् सदा सर्वकालं भेषभतिभासदशायां तदुरसंहारवशायावेति चेत् शब्दः पराक्तयोसने । तनोत्तरमाह नसतो नापि परतो भेदपर्यनुयोगतः ॥५१॥ इति । तस्य स्खलु संविद्वैसस्य स्वसो वाऽवभासन परसो वा गत्यन्तराभावात् १ स्वत ५३ ५ "स्वयं सैव प्रकाशते" {प्रका०२।३२७] इति वचनादिति चेत् ; कथमेवमात्मतत्वस्यापि स्वतोऽनवभासनम् १ "अवार्य पुरुषः स्वयं ज्योतिभवति' [हमा० ४१३।९,१४] इत्यादेवचनात् । ननु आरमा नाम नित्यानित्यत्वञ्च कासयानुगतात् । तत्र मध्यकालानुपातिनो रूपान् कालान्तरानुपातिनो रूपस्य स्थभेदः ; तावन्मानमेव तदिसि कथं नित्यत्वम् । भेदे लप. १० रापरं संवेदनमेष दिसि नासावात्मा नाम न चारमन्यद्वैते कालसम्भको सतरतत्त्रयानुपासाहित्यलम् । सन्न तस्य स्वतोऽवभासनम् । अक्मासनास सदस्तित्व मेदस्यापि स्थात् तदविशेषादिति चेत् - ; चिदद्वैतेऽपि त्यानस्य निरंशस्यावमासनम् । २ च तेंदले कालसम्भवो यतस्तत्क्रमानुपाताभावादनित्यत्वं भवेत् । अवासनाय तदस्तित्वे प्राह्मादेरपि स्यास्तविशेषान् । बाघकाभावाभावाभ्यां विशेष इति चेत् ;न; आत्मप्रश्न- १५ प्रतिभासयोरपि तत एव सदुपपत्तेः । कथं पुन: पश्नपतिभासस्थ आघनम् ? कथं च न स्यात् ? तत्मतिमासस्यात्मप्रतिभासादभिन्नत्वात् “आरपनि विज्ञाते सर्वमिदं विज्ञातं भवति" [ ] इत्याम्नायाविधि बेन ; प्राह्मादिभेदप्रतिभातस्यापि कथम् ? सस्प्रतिभासस्यामि संविप्रतिमासानन्यस्वस्थान युपगमात् ! वस्तुतो नास्त्येष प्रतिभासो विचारासहत्वान केवल कल्पनामात्रतस्तदभ्युपगमा सस एव तस्य थाधोपपत्तिरपीति चेत् ; न ; प्रफल्मप्रतिमासेऽपि २० समानत्वात्त । न हि प्रायस्यामि यस्तुतः प्रतिभासनम् , प्रमरणविरहात् । केवल मायानिवन्धन पर तेदभ्युपगमः, "इन्द्रो मायाभिः पुरुरूप ईयते" [हदा० २१५१९] इत्यादि वचनात् । तत एव तस्यापि बाधोपपसिरिति । सत्र संविदव तस्य स्वतोऽवभासनं पुरुषाद्वैतेऽपि 'ततस्तस्नुपङ्गात् । न चेदमुचितम् , नभयप्रतिभाससद्भावे वस्तुसति" अद्वैतव्यापरिदमेवाहन स्वतः इति । न खतोऽद्वयस्यावभासनम् । कुतः ? भेदेन "तदुभयाद्वयरूपेण २५ पर्यनुयोगत: अद्वयस्य प्रतिविधानत इति । परतस्तदवभासनेऽप्याह-'नापि परता' इति । कुसः ? भेदपर्यनुयोगतः सति परस्मिम् भेदलावश्यम्भावान" सेन चाहतप्रतिविधानादिति । सौगता । २ मनिस्यत्वास्तित्वे । ३ भवनासनाविशेषात । तस्यापीक्षण-मा०,२००.. ५ संवेदनाद्वैत। बाधवटपउप्रियप्रतिमासस्य "श्रमपगि खल्बरे र श्रुते मते विज्ञात इदै.सर्व विदितम्"-वृहदा । उद मिदम् मसि. पू. ८।८ प्रासादिभेदप्रतिमासः । २ प्रपञ्चसभ्युपगमः11.-ति चेमभा, २०, ०० "स्वतः प्रतिमासप्रमात । १२ सल सस्यसत्यार-माप.,.,. दुमयतयक-श्रा6,०,१०१४-मायावत्तववाह-प्रा.,.,., स. ४०
SR No.090296
Book TitleNyayavinishchay Vivaranam Part 1
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year
Total Pages609
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy