________________
३१२
न्याथयिनश्चयविवरणे
[ १११ भासित्वस्य मावस्य च यतः प्रतिपत्तिः, तस्य घेत अवितधप्रतिभासित्वं कथन व्यभिचार: ? सत्यपि ज्ञानत्वे विस्थप्रतिभासित्वस्य, तद्विषये च मृषात्वे सत्यपि इदमिदमित्यभेदानुगमे मृषावस्याभावात् । वितश्प्रतिभासित्वे तु सतः कथं तत्सिद्भिः सद्विपर्ययवत् । अतो निदर्शनस्य साध्यवैकल्यमित्यावेदयत्राह--
प्रमाणमात्मसात्कुर्वन् पतीतिमसिलइयेत्। वितधज्ञानसन्तानविशेषेषु न केवलम् ॥५०॥ इति ।
प्रमाणम् अवितथनिर्भासं लानम आत्मसात्कुर्वन् प्रतीति यथार्थपरिच्छिचिम् अतिलञ्चयेत् प्रत्यावशीत । सौगतो ब्रह्मवादी वा। क सामतिलब्धयेत् १ वितथा मिध्यामि
मत्ता ये ज्ञानामा सन्तानविशेषाः कामिन्यादिविषयाः तरङ्ग चन्द्रादिविषयाथ प्रवाहभेदाः १० तेषु, न केवलं न प्रमाणमन्तरेण, तदनसिलधनस्यापि तथा प्राप्तेः । न च तदात्मसात्करणे
परस्योपपलम्, व्यभिधारदोयस्य तत्रोपदर्शिवत्वात् । तसो निदर्शनस्य साध्यवैकल्यादपि न प्रकृ. तानुमानयोर्गमकत्वमित्यभिप्रायो देवस्य ।
अपि च, यदि मिध्यानभासनमेत्र ज्ञानम् , कुतः सन्तानान्तराणां प्रतिपत्तिर्गतस्तेषाभनित्यत्वादिधर्मोऽवबुध्येत ? कुसो वा जीवान्तराणा यतस्तेषामध्यात्मा विभिनत्यादिस्वभावो १५ विभाव्येत, धर्मपरिज्ञानस्य धर्मिपरिज्ञाननान्तरीयकत्वात् । मिथ्याज्ञानाश्च न यथावतत्प्रतिपत्तिा,
बहिरर्थतनपञ्चयोरपि तस एव तथा सत्मा अययायदेव उत्प्रधिपतिः, तेषामपि बालभेदकदपरमार्थत्वात् , प्राधादिसन्तानान्तर जीवान्तरभेदप्रतिभासस्तु विपरीतवासनाघलादविवाद परिकल्पित एव । तदुसम्,
"अविभामोऽपि यात्मा विपर्यासितदर्शनः । ग्राह्यप्राइकसवितिभेदयानिय लक्ष्यवे ॥ मन्त्राग्रुपप्लुताक्षाण यथा मृच्छकलादयः । अन्यथैवावभासन्ते तटूपरहिता अपि ।।" [प्र० ० २।३५४, ५५] इति । "यथा विशुद्धमाकाशं तिमियोपलतो जनः । सङ्कीणमिव मात्राभिर्मिमाभिरपि पश्यति ॥ तथेदममलं ब्रह्मा निर्विकल्पमविद्यया । कलुषत्वमिवापन्नं भेदरूपं प्रतीयते।।"[हदा०मा० वा० ३१५१४५,४४]इविध तदेवाह
अद्वयं दूपनिर्भासं सदा घेदवभासते । इति ।
झानात् । २ मानवेन चिल्लान, दस,५०। ३ विताप्रतिभासिवसिदिःनिध्यासनादेव । .. अयथावततष्प-भा०, २०,01 अयथावदेतत्प्र-स. ६-त एत-भा०प०, प.